________________
शब्दरत्नप्रदीपः सरभोऽष्टापदो ज्ञेयः' स्वर्णमष्टापदः स्मृतः । "किलीतकोऽष्टादः स्यात् कृमिजातिरुदाहृतः॥ ९१ बालः केशो जलं बालं बालं काशतृणं तथा। बालकं गन्धद्रव्यं च जटाजूटं च बालकम् ॥ ९२ बालकः खेचरो व्याघ्रो बालकः पृथुकस्तथा। बालः सर्पः शिशुर्बालो बालो वेग उदाहृतः॥ ९३ श्यामा रात्रिस्त्रिवत् श्यामा श्यामा स्त्री मुग्धयौवना।। श्यामा प्रियंगुराख्याता श्यामा स्याद् ददारिका ॥९४ शुभा सुधा शुभा हत्या भंगक्षीरी शुभा मता। शुभं श्रेयः शुभा शोभा शुभा प्रोक्ता हरीतकी ॥ ९५ कान्तारं काननं प्रोक्तं कान्तार[:)" पाकशासनः। इक्षुभेदध कान्तारः कान्तारो दुर्भरोदरः ॥ ९६ खर्जूरं फलभेदर्थं खरं रजतं मतम् ।। खर्जुरः क्षुद्रजातिः स्यात् खजूरस्तृणगोधिकों ॥ ९७ गुरुः पिता गुरुज्येष्ठो गुरुर्देवपुरोहितः । दुर्वाहोऽपि गुरुः प्रोक्तो गुरुः "शिष्याभिषेकदः॥ ९८ इति शब्दरत्नपदीपे" श्लोकाधिकारः प्रथमो" मुंक्तकः ॥ .
C. 'दश्चैव. २ B. °पदं मतम् ; C. पदं स्मृतम् । 1 B. कीलि'; C. कि(की)लालको. ४ B. C. पदश्च. Comits this line. B interchanges this line with
the second line of the next verse. . B. जालं. ८ C. कः स्मृतः ।
SB interchanges this line with the second line of the previous verse. Comits it. १० C. वृद्धा दा.
११ B. स्नुही; C. स्नुहीक्षीस. १२ C. ख्याता. १३ B. C. रं. १४ B. 'दः स्यात् ; C. °लका(को) वृक्षः. १५ C. कोचिका । 96 C omits this verse and gives the following verse instead: ____वालीकं हिंगुमा(रा)ख्यातं वाह्लीकं कुंकुमं तथा ।
वाहलीकः स्याज्जनपदो वाहलीकोऽ(का)श्वोऽ(वा)श्वजातयः ॥ B adds it before this verse १७ B. शिष्यादयः स्मृताः॥ १८ A omits; C. इत्यनेकार्थध्वनिमजा. १९ B. C. °मः । २. B. कांडः समाप्तः; C omits.