________________
પુરુષવાદમાં આવે છે. અહીં નીચે નયચક્રવૃત્તિનો તે ભાગ તથા તેના ઉ૫૨થી મેં તૈયાર કરેલું મૂળ આપવામાં આવે છે –
નયચક્રમૂળ
तस्य
च चतस्त्रोऽवस्था जाग्रत् - सुप्त-सुषुप्त - तुरीयान्वर्थाख्याः ताश्च बहुधा व्यवति ष्ठन्ते- सुख-दुःख - मोह - शुद्धयः सत्त्व- रजस्-त मो - विमुक्तयाख्या ऊर्ध्वतिर्यगधोलोकाऽविभागाः संज्ञ्यसंज्ञ्यचेतनभावा वा 1 नियता एवैता विमुक्तिक्रमात् । सर्वज्ञता वा तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिकः ॥
નચક્રવૃત્તિ
तस्य
तस्यैवेदानीं स्वरूपदर्शनार्थमुच्यते तस्य च चतस्त्रोऽवस्थाः । चैतन्यतच्वस्येमाश्चतस्त्रोऽवस्था
अनन्तरप्रतिपादित
-
जाग्रत्सुषुप्ततुरीयान्वर्थाख्याः, जाग्रदवस्था सुप्तावस्था सुषुप्तावस्था तुरीयावस्था, एताश्चान्वर्थाः । ताश्च बहुधा व्यवतिष्ठन्ते, चतुर्थीमवस्थां मुक्त्वा तिसृणामेकैकस्याः प्रतिप्रक्रियं
संज्ञादिभेदाल्लोकव्यवहारभेदाच्चानेकभेदत्वात् I चतुर्थी पुनरेकस्वरूपैव विशुद्धत्वात् 1 अथवा सापि स्वरूपसामर्थ्यात् सर्वात्मनैवानेकधा विपरिवर्तते, तद्यथा
जं जं जे जे भावे परिणमति पयोगवीससादव्वं ।
तं तह जाणाति जिणो अपज्जवे जाणणा णत्थि ॥
(आवश्यकनिर्युक्ति ७९४)
I
अथवा
कास्ताः ? उच्यन्ते, सुख - दुःख - मोह - शुद्धयः सत्त्व- रजस्-त मो - विमुक्तयाख्या 1 कार्याणि चासां यथासङ्ख्यं तिसृणां तद्यथा-प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्पप्रीतयो दुःख शोषताप भेदापस्तम्भोद्भेगापद्वेषा वरणसदनाप ध्वंसनवीभत्सदैन्यजौरवाणि । चतुर्थ्यास्तु शुद्धं चैतन्यं सकलस्वपरिवर्तप्रपञ्चसर्वभावावभासनम् ऊर्ध्वतिर्यगधोलोकावि भागा वा यथासङ्ख्यमेव, ऊर्ध्वलोको जाग्रदवस्था, तिर्यग्लोकः सुप्तावस्था, सुषुप्तावस्था अधोलोकः, अविभागावस्था तुरीयावस्था । संज्ञयसंज्ञयचेतन भावा वा, संज्ञिनः समनस्का देवमनुष्य नारकपञ्चेन्द्रियतिर्यञ्चो जाग्रति, सुप्ता असंज्ञिनः पृथिव्य बग्निवायुवनस्पतिद्वित्रिचतुरिन्द्रि यामनस्कपश्र्चेन्द्रियाः, काष्ठकुड्यादयः
सहदेवा व ३०