________________
॥ श्रीशान्तिनाथ ॥ १६ ॥ १ कन्या सुशीला सदाचारा २ पुररोधः कष्टेन ३ बद्धो महाभाग्येन छुटिप्यति ४ धारणागतिर्भव्या विद्यते ५ पराजयो जयो भवेत् ६ वरोऽयं न भव्यो व्यसनी
॥ श्रीकुन्थुनाथ ॥ १७ ॥ १ वरः पुण्योऽस्ति सुखी च २ कन्या भव्यास्ति परं कलहकृत् ३ पुररोधः पुण्येन छुटिप्यति . ४ बद्धो मुधैव शीघ्रं छुटिप्यति ५ धारणागतिर्मध्यमा भवेत् ६ जयेन सर्वार्थचिन्ता कार्या
॥ श्रीअरनाथ ॥ १८ ॥ १ जयो भविष्यति यशोपि भविष्यति २ वरो मध्यमगुणो भविष्यति ३ कन्याऽसावुद्वेगकरी भवेत् ४ पुररोधः स्तोकदिनैर्यास्यति ५ बद्धो महाकष्टेन छुटिप्यति ६ धारणागतिः सुंदरा, उद्वेगश्च
॥ श्रीमल्लिनाथ ॥ १९ ॥ १ मंत्रौषधीभ्यो महागुणो भावी २ गत वस्तु सविलंब स्तोक चट. ३ आगंतुकः कष्टे पतितः, सविलंबमागमि. ४ संताने पुत्रो भावि ५ अर्थचिंता, सहजैवार्यप्राप्तिः ६ राज्यं क्कापि नास्ति, प्राणा रक्षणीयाः
॥ श्रीमुनिसुव्रतस्वामी ॥ २० ॥ १ राज्यं भव्यं परं जनभक्तिः न २ मंत्रविद्यौषधीभ्यो मध्यमो गुणो भवि. ३. गतं गतमेव शेषं रक्षणीयं ४ आगंतुकः शीघ्रं सलामोस्ति ५ संताने पुत्रो भवेन्न सुंदरः- - -
( માવ પૂછા n ૨૧૩