________________
(५२८) प्रदधतो भुवि विश्वजनीनता
ममतमोहरणा यमहारिणः असुमतां मृतिजात्यहिताय यो,
जिनवरागम नो भवमायतम् । पलघुतां नय निर्मथितोद्धता
जिनवरागमनोभवमाय तम् विशिखशजुषा धनुषाऽस्तसत
सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी,
सुरभियाततनुं नम हारिणा ॥४॥ श्रीसुमतिनाथजिनेन्द्र-स्तुतिः। (५)
___ ( आर्यागीति-वृत्तम् ) मदमदनरहित नरहित, सुमते सुमतेन कनकतारेतारे ! दमदमपालय पालय, दरादरातिक्षतिक्षपातः पातः. १ विधुतारा विधुताराः, सदा सदाना जिना जिताघाताऽधाः तनुताऽपातनुतापा, हितमाहितमानवनवविभवा विभवा..२ मतिमति जिनराजिनरा-हितेहिते रुचितरुचि तमोहेऽमोहे, मतमतनून, नूनं स्मराऽस्मराधीरधीरसुमतः सुमतः. ३ नगदामानगदा मा-महो महोराजिराजितरसा तरसा, घनघनकाली काली, बताऽवतादूनदूनसत्रासत्रा. ४