________________
(५२) पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रर्मा, नालीके सरलालसा समुदिता शुभ्नामरीभासिता ॥४॥ श्रीअजितनाथजिनेन्द्र-स्तुतिः । (२)
(पुष्पिताग्रा-वृत्तम् ) तमजितमभिनौमि यो विराजद्
वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठा- .
वनघनमेरुपरागमस्तकान्तम् स्तुत जिननिवहं तमर्तितप्ता____ऽध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व
ध्वनदसुरामरवेणव स्तुवन्ति . ॥२॥ प्रवितर वसतिं लोकबन्धो !,
गमनययोगतताऽन्तिमे पदे है ! जिनमत विततापवर्गवीथी
__गमनययो ! गततान्ति मेऽपदेहे सितशकुनिगताशु मानसीद्धा.. तततिमिरंमदभा सुराजिताशम् ।
१ व्यत्यये लुग्वा (सिद्धहेम १-३-५६) इत्यनेन रेफस्य लुकि कृते विसर्गाभावः । ...