________________
१८
118 11
कमलादान्यदोषाणां कमलातारमाश्रितम् । कमलाक्ष ! ररक्षास्तकमलारेभवनान्नहि तारया श्रद्धया चारुतार ! यास्ते स्तुति व्यधुः । ता रयाज्जनता देव ! तारयाऽऽपन्नदीपतेः
॥ ५॥
[ ६ ] पद्मप्रभस्तवनम् |
श्रीपद्मप्रभनाथाय सनाथाय श्रिया नमः । योगीन्द्राय नतेन्द्राय महते परमात्मने तवाचिन्त्यप्रभावस्य स्वरूपं वेत्ति कः प्रभो ! । प्राप्तानन्तचतुष्कस्य महेशस्य महात्मनः शाश्वतं योगिनां ध्येयं विरूपं रूपवर्जितम् । शिवश्रीकण्ठशृङ्गारहारं सारं सदा नुमः महादेवो महानन्ददायको जिननायकः । जयति क्षीणकर्मारि महिमास्पदमन्वहम्
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४॥
४ कमलाद= हे लक्ष्मीद |
अन्यदेोषाणां
अलातारं=अन्यदाषाणां
अग्रहीतारम् । कमलाक्ष = हे पद्मनेत्र । अस्तकमलारेः=श्रीरहितदैरिणः [सकाशात् ], भवान् कं न ररक्ष ? ।
५ तारया=उच्चया । चारुतार - हे सुन्दरतारक । रयात् शीघ्रम् । आपन्नदीपतेः=दुःखसमुद्रात् ।
[ ६ ]
१ सनाथाय = युक्ताय । नतेन्द्राय - इन्द्रकृत प्रणामाय ।
४ क्षीणकर्मारिः = क्षीणकर्मशत्रुः
।
अन्वहं = निरन्तरम् ।
महिमास्पदं = महिमास्थानम् ।