________________
साताऽस्तीति तत्रस्थितेन प्रतिष्ठालेखेन' विज्ञायते । यदि चास्य स्तवनस्य निर्माणं ततः परवर्तिनि समयेऽभविष्यत् तदा प्राचीनस्य मन्दिरत्रयस्येव परवत्तिनश्चतुर्थस्यापि मन्दिरस्य तत्रावश्यमुल्लेखो ग्रन्थक; कृतोऽभविष्यदिति।
एतस्य स्तवनसन्दोहस्य नान्या प्रतिरुपलब्धा, या च पूर्वोक्ता एका प्रतिः समासादिता साऽपि न सर्वथा शुद्धा, इति तामाश्रित्य कृते संपादनकार्येऽज्ञानदोषेण मतिभ्रमेण प्रमादेन वा या काचिदशुद्धिः स्थिता स्यात् तां सहृदयाः कृपां विधाय शोधयिष्यन्तीति
आशास्ते मुनिविशालविजयः।
१॥ॐ॥ संवत् १५१५ वर्षे आषाढ व [दि] १ शुक्रे राजाधिराजश्रीकुंभकरणविजयराज्ये x x x संघाधिपतिमंडलिकसुः श्रावकेण xxx श्रीअर्बुदमहातीर्थे श्रीफणेश्वरपार्श्वनाथः कारितः [प्रतिष्ठितश्च खरतरगच्छाधिपतिश्रीजिनचंद्रसूरिभिः ? ] श्रीरस्तु श्री श्रमणसंघस्य ।
अर्बुद-प्राचीन-जैन-लेख-सन्दाह । लेखाङ्कः ४४१