________________
२४६
માં ઘનઘોર અંધકાર વ્યાપી રહ્યો. ચારે તરફ વિનાશનાં તાંડવ ખેલાવા માંડ્યાં. પંખીડાઓ ભયગ્રસ્ત દશામાં કલરવ કરવા भांडयां. ___ हजारों विद्युतपात, व्याधि, उपाधि और भूकम्प वहां होने लगे, आकाश अन्धकार से व्याप्त हो गया और उडते पक्षिगण भर्यात्त शब्द करने लगे ॥१०॥ शिलावृष्ट्याहताः केचित् ,
केचिद् वायुरयाऽऽहताः । पतन्ति व्याकुलाः केचित् ,
शुष्ककण्ठाः पिपासवः ॥११॥ (११) मावा प्रसयन तांउमा भाग्य