________________
४२
समुदाचिएणतो सुपिणं पस्सति, पुब्बनिमित्ततो सुपिणं पस्सति तत्र महाराज यं पुब्बनिमित्ततो सुपिणं पस्सति तं येव सच्चं अवसेसं मिच्छाति । __ भन्ते नागसेन ! यो पुब्बनिमित्ततो सुपिणं पस्सति, किं तस्स चित्तं सयं गत्वा तं निमित्तं विचिनाति तं वा निमित्त चित्तस्स प्रापाथमुपागच्छति, अञ्यो वा आगत्वा तस्स प्रारोचेतीति ।न महाराज तस्स चित्तं सयं गत्वा तं निमित्तं विचिणाति, नापि अञ्यों कोचि आगत्वा तस्स प्रारोचेति, अथ रवो तं येव निमित्त चित्तस्स आपाथमुपागच्छति यथा महाराज प्राडासो न सयं कुहिञ्चि गत्वा छायं विचिनाति, नापि प्रज्यो कोचि छायं प्रानेत्वा पाडास आरोपेति, अथ रवो महाराज न तस्स चित्तं सयं गत्वा त निमित्तं विचिनाति, नापि अञ्यो कोचि आगंत्वा पारोचेति, अथ रवो यतो कुताचि निमित्तं प्रागत्वा चित्तस्स आपाथमुपागच्छतीति ।
भन्ते नागसेन, य तं चितं सुपिणं पस्सति, अपि नु तं चित्तं जानातिः एवं नाम विपाको भविस्सति खेमं वा भयं वाति ।नहि महाराज तं चित्तं जानातिः एव विपाको भविस्सति खमं वा भयं वा ति; निमित्त पन उप्पन्न अञ्य्येसं कथेति, ततो ते प्रत्थं कथेन्तीति । इद्य भन्ते नागसेन कारणं दस्सेहीति । यथा महाराज सरीरे तिलका पिलका ददनि उट्ठहन्ति लाभाय वा अलाभाय वा यसाय वा अयसाय वा निन्दाय वा पसंसाय वा दुक्खाय वा, अपि नु ता महाराज तिलका (पिलका) जानित्वा उप्पज्जन्तिः इमं नाम मयं अत्थं निप्फादेस्सामाति ।-नहि भन्ते, यादिसे ता अोकासे पिलका संभवन्ति, तत्थ ता पिलका दिखा नेमित्तका ब्याकरोन्ति; एवं नाम विपाको भविस्सतीति । एवमेव रवो महाराज यन्तं चित्तं सुपिणं पस्सति न तं चित्त