________________
७ टीका के अनुसार पाठभेद
१. राग-द्वेष-मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । गा. २४ २. नियताः परिच्छिन्नाः, पाठान्तरं वा जनिताः । गा. ३० ३. परिनिर्वाणपुरं वेति पाठान्तरम् । गा.६० ४. मन्त्र-योगाभ्यामिति च पाठान्तरं वा। गा.७१
८ टीकानुसार मतभेद १. अन्ये पुनरिदं गावाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते ।
गा. १२ २. अनेन किलानागतकालपरिग्रह इति वृक्षाः ब्याचक्षते । गा. ८ ३. मन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात संसारोपचारः इति । गा. १३ ४. प्रकृति-स्थित्यनुभाष-प्रदेशबन्धभेदप्राहक इत्यन्ये । गा. ५० .
६ टीकागत ग्रन्यनामोल्लेखादि १. उक्तं च भगवता वाचकमुल्येन । गा. ५ २. उक्त परममुनिभिः-पुवि खलु...। ना. ११ - .. ३. उक्तं चोमास्वातिवाचकन-हिंसानत-स्तेय-विषयसंरक्षणेभ्यो रोबम् । मा. १८ ४. सिंहमारकवत् । गा. २७ ५. एतेषां स्वरूपं च प्रत्याख्यानाध्यये न्यक्षेण वक्ष्यामः । ना. ३२ ६. श्रूयन्ते च चिलातीपुत्रादयः एवंविषा बहवः इति । गा. ४५ ७. तथा च स्तुतिकारेणाप्युक्तम्-कल्पद्रुमः कल्पितमात्रदायी......॥ मा. ४५ ८. भावार्थः पुनः वृद्धविवराणादवसेयः xxx जहा कम्मपयडीए तहा विसेसेण विचिंतिज्जा
xxx वित्थरमो कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा। गा. ५१ ६. भावार्थश्चतुर्विशतिस्तवविवरणादवसेयः । गा. ५३ १०. वाष-तुषमरुदेव्यावीनामपूर्वधराणामपि तदुपपत्तेः । गा. ६४ ११. भावार्थो ममस्कारनिर्युक्तो प्रतिपादित एव । गा.७६ १२. मरुदेव्यादीनां त्वन्यथा। गा. ७७
१० टीकागत न्यायोक्तियां १. यथोडेशस्तथा निर्देश इति न्यायादार्तव्यानस्य स्वरूपाभिधानावसरः । गा. ५ २. एकप्रहणे तज्जातीयग्रहणमिति साळ्याश्च योग्यं यतिनपुंसकस्य च । गा. ३५ ३. एकग्रहणे तज्जातीयग्रहणात् नगर-खेट कर्वटादिपरिग्रहः इति। गा. ३६ ४. एकप्रहले तज्जातीयग्रहणात् अदत्तादान-मैथुन-परिग्रहाद्युपरोषरहितश्च । गा. ३७