________________
प्रत्याख्यानाध्ययनगतं सम्यक्त्वातिचारस्वरूपम् : ५३ क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम्, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्य-गुणविषया, इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति । इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति । अत्र चौरोदाहरणम्-सावगो नंदीसरवरगमणं दिव्वगंधाणं (तं) देवसंघरिसेण
न पुच्छणं विज्जाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेट्टा इंगाला खायरो य सूलो अट्ठसयं वारा परिजवित्ता पायो सिक्कगस्स छिज्जइ, एवं बितिम्रो तइए चउत्थे य छिण्णे आगासेणं वच्चति, तेण विज्जा गहिया, किण्हचउद्दसिरति साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिब्भममाणो तत्थेव प्रतियो, ताहे वेढेउं सुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिो भणति-विज्ज साहेमि । चोरो भणतिकेण दिण्णा ? सो भणति-सावगेण, चोरेण भणितम्- इमं दव्वं गिण्हाहि विज्जं देहि, सो सड्ढो वितिगिच्छति–सिज्ज्ञज्जा न वत्ति । तेण दिण्णा, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सडढो गहिरो, तेण अागासगएण लोपो भेसियो ताहे सो मुक्को, सड्ढावं दोवि जाया। एवं निव्वितिगिच्छेण होयव्वं । अथवा विद्वज्जुगुप्सा-विद्वांसः साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः, तेषां जुगुप्सा निन्दा, तथाहि-तेऽस्नानात् प्रस्वेदजलक्लिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति, तान् निन्दतिको दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् भगवन्तः ? इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात् । एत्थ उदाहरणम्-एको सड्ढो पच्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा भणिया-पुत्तिगे ! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंद्धो तीए अग्घाओ, चितेइ-अहो अणवज्जो भट्टारगेहि धम्मो देसिनो, जइ फासुएण हाएज्जा को दोसो होज्जा? सा तस्स ठाणस्स प्रणालोइयऽपडिक्कता कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गब्भगता चेव अरई जणेति, गब्भपाडणाह य न पडइ, जाया समाणा उज्झिया, सा गधण तं वणं वासेति, सेणिो य तेण पएसेम निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधं न सहइ, रण्णा पुच्छियं किमेयति, कहियं दारियाए गंधो, गंतूण दिट्ठा, भणति-एसेव पढमपुच्छत्ति, गो सेणियो, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया—कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा ? सामी भणइएएण कालेण वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही, तं जाणिज्जासि, वंदित्ता गो, सो य अवहरियो गंधो, कुलपुत्तएण साहरिया, संवड्ढिया जोव्वणत्था जाया, कोमुइवारे अम्मयाए समं आगया, अभयो सेणियो [य] पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं–णामसुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्केक्कं माणुस्सं पलोएउं नीणिज्जइ, सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य बझुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेति, इयरा पोत्तं देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पव्वइया । एवं विउदुगुंछाफलं।
परपाषंडानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा, प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिशष्ट्यधिकानि भवन्ति । यत उक्तम्-असीयसयं किरियाणं अकिरियवाईण होइ चुलसीति । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसयं किरियाणं' इति अशीत्युत्तरं शतं क्रियावादिनाम् - तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवा