________________
दीधिति: १५
ઉત્તર : વહ્િન-અધિકરણત્વ એ તમામે તમામ વિઘ્ન-અધિકરણોમાં એક જ માનેલું છે. ભલે અધિકરણવ્યક્તિઓ પર્વત-ચત્વરાદિ જુદા હોય, છતાંય વનિ-અધિકરણત્વ એ એક જ માનેલું છે. અને એટલે જ ‘પર્વતઃ વસ્ત્યધિકરણભેદવાન્' એમ તો બોલાતું જ નથી. ‘પર્વતઃ મહાનસીયવનિ-અધિકરણં ન’ એમ પણ ન બોલાય. કેમકે બેયમાં વહ્નિ-અધિકરણત્વ એક જ હોવાથી પર્વત એ પોતે મહાનસમાં રહેલી વિનઅધિકરણતાવાળો પણ છે જ. એટલે ઘટાભાવાદિ લઈને લક્ષણ ઘટી જતાં અવ્યાપ્તિ ન આવે.
जगदीशी - " अत्र साध्य - साधनयोरिव तदीयसम्बन्धयोरपि भेदेन व्याप्तेर्भेदात्, - तादात्म्येन हेतु - साध्यकस्थले हेतुमन्निष्ठाभावाप्रतियोगिसाध्यतादात्म्यमेव व्याप्तिर्वक्तुमुचिता, - लाघवादिति" वदन्ति ।
एवमिति । – सामानाधिकरण्यादौ सम्बन्धित्वनिवेशे कृत इत्यर्थः । धर्मिण इति । धर्मिणो = धूमवतः, धर्म्मस्य = वह्नेर्व्याप्यत्वम्, धमिणो = वह्निमतः, धर्मस्य = धूमस्य, व्यापकत्वञ्चेत्यर्थः । तथा च 'गौ: सास्नावत्त्वात्, "वह्निमान् धूमवत' इत्यादौ तादात्म्यसम्बन्धेन व्यापकता, व्याप्यताऽपि सङ्गच्छत इति भावः ।
चन्द्रशेखरीया : अन्ये तु यथा साध्यसाधनयोर्भेदात् व्याप्तिभेदोऽभिमतः, तथैव साध्यतावच्छेदकसम्बन्ध हेतुतावच्छेदक-सम्बन्धयोर्भेदादपि व्याप्तिभेदः समीष्टः । इत्थं च यत्र तादात्म्येन साध्यं हेतुश्च वर्तते । तत्र हेतुमन्निष्ठाभावाप्रतियोगितादात्म्यमेव लक्षणं वक्तव्यम् । तथा च तादात्म्येन धूमवत्संबंधिनिष्ठ घटभेदाप्रतियोगि वह्निमत्तादात्म्यमेव धूमवति वर्तते, अतो न दोषः । अत्र तादृशाभावाप्रतियोगिसाध्यसंबंधिसंबंधित्वं परित्यज्य केवलं तादृशसाध्यतादात्म्यमेव प्रोक्तं इति महद् लाघवम् । अत्रापि तादात्म्येन हेतोः अधिकरणस्याप्रसिद्धत्वात् हेतुमन्निष्ठ" इति अत्र " हेतुसंबंधि” इत्येव वाच्यम् । एवमन्येऽपि परिष्काराः यथार्हं पूर्वमुक्ताः अत्रापि समानेतव्याः इति वदन्ति ।
एवं सामानाधिकरण्यादौ संबंधित्वनिवेशेन यथा धर्मिणः स्वस्यैव व्यापकत्वं व्याप्यत्वं च सुघटमभूत्, तथैव धूमवतः धर्मिस्वरूपस्य पर्वतरूपस्य तादात्म्येन स्वधर्मात्मकवह्निव्याप्यत्वं संयोगेन वह्निमान् तादात्म्येन धूमवतः इत्यादौ बोध्यम् । एवं पर्वतरूपस्य धर्मिस्वरूपस्य वह्निमतः तादात्म्येन स्वधर्मात्मकधूमव्यापकत्वं 'तादात्म्येन वह्निमवान् संयोगेन धूमात्' इत्यादौ बोध्यम् । एवं ' तादात्म्येन गोमान् समवायेन सास्नावत्वात्' इति अत्र धर्मिण गोः स्वधर्मात्मकसास्नाव्यापकत्वं, 'समवायेन गोत्ववान् तादात्म्येन सास्नावतः' इत्यत्र धर्मिणः सास्नावतः स्वधर्मात्मकगोत्वव्याप्यत्वमपि बोध्यम् ।
-
-
ચન્દ્રશેખરીયા : આ બાબતમાં કેટલાંકો એમ કહે છે કે આ રીતે સામાન્યલક્ષણમાં સંબંધિ પદોનો નિવેશ કરવાની કોઈ જરૂર નથી. કેમકે આમ પણ સાધ્ય-સાધનના ભેદથી જેમ વ્યાપ્તિનો ભેદ માનેલો છે. તેમ સાધ્યતાવચ્છેદક સંબંધ+હેતુતાવચ્છેદક સંબંધના ભેદથી પણ વ્યાપ્તિઓ જુદી જુદી માની જ છે. અને એટલે જ્યાં
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૫૧
ooooooooooo0 jaar (DI "POPRON 10 140