________________
दीधिति: २०
પણ અતિવ્યાપ્તિ ન આવે. એટલે તેમના મતમાં પણ અતિવ્યાપ્તિ બતાવવા માટે ‘એતદંડ’ હેતુ મુકેલો છે. એટલે હવે એતદ્દંડસંયોગમાં ચૈત્રભેદવિશિષ્ટ-એતદ્દંડાભાવપ્રતિયોગિ-એતદ્દંડપ્રતિયોગીકત્વ છે. તેમ એતદંડાધિકરણ-ચૈત્ર-મૈત્રાનુયોગિકત્વ પણ છે જ. આમ ઉભય હોવાથી ઉભયાભાવ ન મળે. પરિણામે સંયોગસામાન્યમાં ઉભયાભાવ ન મળતા સાધ્યાભાવ લક્ષણ ઘટક બનતો નથી અને એટલે જ અતિવ્યાપ્તિ આવે. અને તે દૂર કરવા માટે ‘નિરુક્ત' પદ સાર્થક બની જાય છે.
जगदीशी - संयोगेन साध्यतायां निरूक्तपदस्य व्यावृत्तिमुक्त्वा, – समवायेन साध्यतायां तामाह – गुणकर्मान्यत्वेति । - इदञ्च समवायस्य (अधिकरणभेदेनापि ) नानात्वमभिप्रेत्य, तस्यैकत्वेतु तत्र गुणानुयोगिकत्व - विशिष्टसत्ताप्रतियोगिकत्वोभयसत्त्वेनातिव्याप्तितादवस्थ्यात्।
चन्द्रशेखरीया : एवं तावत् संयोगेन यत्र तादृशदंडादि साध्यम् तत्र निरुक्तपद - प्रयोजनं प्रतिपाद्याधुना समवायेन विशिष्टसत्तासाध्यके जात्यात्मक हेतौ तद् दर्शयति दीधितिकारः । गुणकर्मभेदविशिष्टसत्तावान् जातेरित्यत्र साध्यतावच्छेदकसमवायसामान्यान्तर्गते द्रव्यवृत्तिसमवाये तु विशिष्टसत्ताऽभावप्रतियोगिता श्रयशुद्धसत्ताप्रतियोगिकत्वसत्वेऽपि जात्यधिकरणगुणाद्यनुयोगिकत्वं नास्ति । किन्तु गुणवृत्तिसमवाये तादृशशुद्धसत्ता प्रतियोगिकत्व-गुणानुयोगिकत्वोभयस्य सत्वात् न समवायसामान्ये तादृशोभयाभावः । अतो न साध्याभावो लक्षणघटकत्वेन ग्रहीतुं शक्यः । तथा च गगनाद्यभावमादायातिव्याप्तिः भवति । निरुक्तपदप्रवेशे तु न दोषः। विशिष्टसत्ताऽभावप्रतियोगितावच्छेदकं यत् विशिष्टसत्तात्वम्, तदवच्छिन्ना विशिष्टसत्ता एव, न तु शुद्धसत्ता । गुणवृत्तिसमवाये तु विशिष्टसत्ताप्रतियोगिकत्वं नास्ति । अतः तत्रापि उभयाभावसत्वात्, समवायसामान्ये उभयाभावसत्वात् साध्याभाव एव लक्षणघटकत्वेन ग्रहीतुं शक्यः । तथा च नातिव्याप्तिः समवायस्यैकत्वात् गुणवृत्तिसमवायो द्रव्यवृत्तिसमवायादभिन्न एव, तथा च द्रव्यवृत्तिसमवाये वर्तमानं विशिष्टसत्ताप्रतियोगिकत्वं गुणवृत्तिसमवायेऽपि वर्तते एव । इत्थं च गुणवृत्तिसमवायादौ सर्वत्रोभयसत्वात् न साध्याभावो लक्षणघटकः । अतो निरुक्तपदोपादानेऽपि अतिव्याप्तिर्दुवारा इति वाच्यम् समवायोऽधिकरणभेदेन भिन्न एव इति मतानुसारेणैवातिव्याप्तिविनिवारणस्य क्रियमाणत्वात् । तथा च गुणवृत्तिसमवायो द्रव्यवृत्तिसमवायाद् भिन्न एव । अतो गुणवृत्तिसमवायेऽपि विशिष्टसत्ताप्रतियोगिकत्वाभावमादायो भयाभावो भवत्येव । एवञ्च साध्याभावस्यैव लक्षणघटकत्वेन नातिव्याप्तिः ।
। न च
ચન્દ્રશેખરીયા : આમ જ્યાં સંયોગસંબંધથી ચૈત્રભેદવિશિષ્ટ-એતદંડ સાધ્ય છે. ત્યાં ‘નિરુક્ત’ પદ અતિવ્યાપ્તિ નિવારવા જરૂરી છે. એ વાત બતાવી. હવે ‘સમવાયથી વિશિષ્ટ સત્તા જ્યાં સાધ્ય છે' ત્યાં પણ નિરુક્ત પદનું પ્રયોજન બતાવે છે.
સાધ્યતાવચ્છેદકસમવાયમાં વિશિષ્ટસત્તા-અભાવપ્રતિયોગી-શુદ્ધસત્તા-પ્રતિયાગિકત્વ છે જ. કેમકે શુદ્ધસત્તા સમવાયથી દ્રવ્ય-ગુણ-કર્મમાં રહે છે અને એ જ સમવાયમાં હેત્વધિકરણ ગુણ-કર્મ-દ્રવ્યાદિ-અનુયોગિકત્વ પણ
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૧૫૪