________________
दीधितिः१३ GOOODDDDDD0000000000000000DOCTOOOOOOOOOOOODOOOOOODDDDDDDDDDDDDADIOCODIODIOOOOOOOOOOOOOOOOOOOOOOOOODDDDDOOOOOOOOOOOOOOODDDDDDDDDDDDDDDDDDDDDDDDOOOOOD
कपिसंयोगाभावे एव निष्ठायाः अवच्छेदकं कपिसंयोगाभावत्वं । तदवच्छिन्नकपिसंयोगाभावस्याधिकरणमेवात्मा इति न साध्याभावो लक्षणघटकः इति नाव्याप्तिः इति वाच्यम् ।
ચન્દ્રશેખરીયા : પ્રશ્ન : વાહ ! જેમ સમવેતાભાવાભાવ સત્તારૂપ અને દ્રવ્યમાત્રસમવેતાભાવાભાવ એ 8 દ્રવ્યત્વરૂપ માન્યો. તો એ રીતે ગુણસામાન્યાભાવાભાવ એ દ્રવ્યમાં જ રહેવાનો હોવાથી એને દ્રવ્યત્વસ્વરૂપ જ માની લો ને ? બે ય સમવ્યાપક છે. આમાં લાઘવ પણ છે કે અનંત ગુણોમાં ગુણાભાવાભાવત્વ માનવું ન પડે. માત્ર દ્રવ્યત્વમાં જ માનવું પડે. અને આમ માનીએ તો ગુણસામાન્યાભાવાભાવ=દ્રવ્યત્વ હોવાથી અને કપિસંયોગાભાવાભાવ એ કપિસંયોગ રૂપ હોવાથી બે ય જુદા ગણાય. અને તેથી કપિસંયોગાભાવાભાવનો પ્રતિયોગી ગુણાભાવ ન બને પરંતુ કપિસંયોગાભાવ જ બને. અને તેનું તો અધિકરણ જ આત્મા સરોવરાઘવચ્છેદેન બની જવાથી સાધ્યાભાવ લેવાય જ નહિ, માટે આવ્યાપ્તિ ન આવે.
जागदीशी- घटादावुत्पत्तिदशायां गुणसामान्याभावस्यैव सत्त्वेन, गुणसामान्याभावाभावस्य असत्वेन द्रव्यत्वस्य च सत्त्वेन द्रव्यत्वस्य तदभावत्वासम्भवात्,
अभावाभावस्य प्रतियोगित्वनियमाच्चेति भावः ।
000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
चन्द्रशेखरीया : यदि गुणसामान्याभावाभावो द्रव्यत्वरूपो मन्यते । तदातु घटादौ उत्पत्तिकाले द्रव्यत्वं विद्यते । अतो घटे उत्पत्तिकाले गुणसामान्याभावाभावो गुणरूपोऽपि विद्यमान एव युक्तः, तस्य द्रव्यत्वस्वरूपत्वात् । न च विद्यते । उत्पत्तिकाले घटे गुणसामान्याभावस्यैव सत्वात्। तस्मात् गुणसामान्याभावाभावो न द्रव्यत्वरूपोऽपि तु गुणसामान्यरूप एव, एवं च कपिसंयोगस्यापि गुणत्वात् गुणसामान्याभावाभावत्वं कपिसंयोगेऽपि वर्तते । कपिसंयोगश्च कपिसंयोगाभावाभावरुपः इति कपिसंयोगाभावाभावः गुणाभावाभावरुपो भवति । तथा च कपिसंयोगाभावाभावस्य यत्किचित्प्रतियोगितायाः गुणाभावनिष्ठायाः अवच्छेदकं गुणाभावत्वं । तदवच्छिन्नस्य गुणाभावस्यानधिकरणं एव आत्मत्वाधिकरणं आत्मा, तस्मिन् स कपिसंयोगाभावाभावः । तत्प्रतियोगितायाः कपिसंयोगाभावनिष्ठायाः अवच्छेदकमेव साध्यतावच्छेदकमिति अव्याप्तिः भवत्येव । किञ्च गुणाभावाभावो यदि द्रव्यत्वरूपो मन्यते, तदा तु गुणे न स्वाभावाभावत्वं भवेत् । किन्तु द्रव्यत्वे एव गुणाभावाभावत्वं भवेत्। तथा च गुणे स्वाभावाभावात्मकं प्रतियोगित्वलक्षणं न घटेत । न चैतद् युक्तं । गुणेऽपि गुणाभावप्रतियोगित्वं सर्वेषामभिमतमेव । अतो गुणे प्रतियोगित्वरक्षणार्थमपि गुणाभावाभावो गुणस्वरूपः एव मन्तव्यः । एवं च कपिसंयोगाभावाभावः कपिसंयोगात्मकगुणरूपो गुणाभावाभावस्वरूपो भवति इति पूर्ववत् अव्याप्तिः दुर्वारा । न चैवं सति समवेताभावाभावो यदि सत्तारूपः, तदा समवेतपदार्थेऽपि स्वाभावाभावत्वात्मकं प्रतियोगित्वं न घटेत इति वाच्यम् । इष्टापत्तेः । नहि समवेतत्वेन समवेतपदार्थे प्रतियोगित्वमभिमतं । किन्तु घटत्वेन घटात्मके समवेते, रूपत्वेन रूपात्मके समवेतेचैव घटाभावाभावत्वरूपं रूपाभावाभावत्वरूपं च प्रतियोगित्वं इष्टं । तच्च प्रसिद्धमेव इति न दोषः । इत्थं च प्रतियोगितावच्छेकावच्छिन्नस्य यस्य कस्यचिदनधिकरणत्वघटिते,
amithmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦