________________
दीधिति:१९
ન હોવાથી ત્યાં પણ સાધ્યાભાવ ન મળે. એટલે પછી પ્રમેયતાધિકરણપર્વતમાં જે પર્વતત્વજાતિની અધિકરણતા છે, તેનાથી નિરૂપિત એવી જે સમવાયાવચ્છિન્નવૃત્તિતા પર્વતત્વમાં છે. આ વૃત્તિતાનો અનવચ્છેદક ઘટત્વ એ જ પ્રતિયોગિતાવચ્છેદક છે જેનો એવો ઘટાભાવ મળે. આમ ઘટાભાવને લઈને લક્ષણ ઘટી જતા અતિવ્યાપ્તિ सावे.
जागदीशी - ननु समवायेन जातेाप्यवृत्तित्वात्तत्साध्यके प्रतियोगिवैयधिकरण्यमेव न देयं, देयञ्चाऽव्याप्यवृत्तिसाध्यकस्थलीयनिरूक्तौ साध्यतावच्छेदके,
- 'व्याप्यवृत्तितानवच्छेदकत्व' विशेषणम्, अतो न तत्रत्यलक्षणस्यातिव्याप्तिरत आह, - संयोगादीति ।
(गुण-कर्मान्यत्वेति । – एकैकोपादाने तत्र प्रतियोगिवैयधिकरण्यं प्रसिद्धमत उभयोपादानम् ।
अद्रव्ये गुणादौ समवायेन वृत्तेः प्रसिद्धरत आह, – हेतुमतीति । सामान्यादाविति शेषः ।)
चन्द्रशेखरीया : ननु व्याप्यवृत्तिप्रथमविवक्षानुसारेण जाते: व्याप्यवृत्तित्वात् तत्र प्रतियोगिव्यधिकरणपदाघटितमेव लक्षणं वाच्यम् । तथा च प्रमेयत्वाधिकरणे सामान्ये वर्तमानस्य जात्यभावस्य समवायावच्छिन्नप्रतियोगिताया अवच्छेदकमेव जातित्वमिति व्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्य नातिव्याप्तिः । न च तथापि यस्य जनस्य निरूक्त रीत्याऽव्याप्य वृत्तिसाध्यक स्थलीयलक्षणानुसारेण लक्षणघटकाभावप्रतियोगितानवच्छेदकं जातित्वमिति सम्यक् व्याप्तिज्ञानं भवेत्, तस्य तु तदनन्तरं प्रमात्मिकाऽनुमिति: भवन्ती दुर्वारा एव इति वाच्यम् अव्याप्यवृत्तिसाध्यकस्थलीयलक्षणे तु 'लक्षणघटकाभावप्रतियोगितानवच्छेदकं व्याप्यवृत्तितानवच्छेदकं यत् साध्यतावच्छेदकं' इत्यादि परिष्कारकरणात् न कोऽपि दोषः संभवति । यतः, प्रमेयत्वाधिकरण पर्वतनिष्ठाधिकरणतानिरूपितायाः समवायावच्छिन्न-वृत्तितायाः अनवच्छेदकेन घटत्वेन अवच्छिन्ना घटाभावीयप्रतियोगिता भवति । तथा च तादृशघटाभावो लक्षणघटकः, तत्प्रतियोगितानवच्छेदकं यद्यपि जातित्वं भवति किन्तु तज्जातित्वं तु जातिनिष्ठायाः व्याप्यवृत्तिताया अवच्छेदकं भवति, अतोऽत्र प्रमात्मकं व्याप्तिज्ञानं न संभवतीति न प्रमात्मिकायाः अनुमितेः उत्पत्त्यापत्तिः । एवं च अव्याप्यवृत्तिसाध्यकस्थलीयस्यापि लक्षणस्य तत्रातिव्याप्तिः न भवति इति चेत् न तथाऽपि 'संयोगवान् गुणकर्मभिन्नत्वादि'त्यत्रातिव्याप्तिर्भवेत् । अत्र संयोगस्याव्याप्यवृत्तित्वात् अव्याप्यवृत्ति-साध्यकस्थलीयमेव लक्षणं वाच्यम् । तथा च गुणकर्मभिन्न-त्वाधिकरणं यदि द्रव्यं गृह्येत, तदा तन्निष्ठाधिकरणतानिरूपितायाः समवायावच्छिन्नवृत्तितायाः अवच्छेदकमेव संयोगत्वं भवति । संयोगस्य द्रव्ये समवायेन सत्वात् । अतो द्रव्यमादाय साध्याभावो न ग्रहीतुं शक्यः, यदि च गुणकर्मभिन्नत्वाधिकरणं सामान्यादि गृह्येत । तदा तु तेषु
Boman IRROOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODadaanadaNOIROOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODadaaaaaaaaaaaaaaaDOOOOOOOOOOOOOOOOOOOOOOOOOODan
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૧૧ annadodad dTRODOHOROddddddodaaaaaaaaaaaaaaaaaaaaaaaTOOOOOOOOOOOOOOOOOOOOOOOOOOTaadaaaaaaaaaaaaaDOOTIOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOD