________________
दीधितिः४
વિહ્નિસામાનાધિકરણ્યવિશિષ્ટ ધૂમત્વ એ વ્યાપ્તિ બને. અને તે વ્યાપ્તિપ્રકારક પક્ષધર્મતાનું જ્ઞાન એ કારણ બને. ? પ્રશ્નઃ ધૂમત્વને વ્યાપ્તિ માનશો તો ધૂમત્વત્વેન ધૂમત્વનો બોધ માનવો પડે. અને ધૂમત્વત્વ તો ધૂમેતર
અવૃત્તિત્વે સતિ સકલધૂમવૃત્તિત્વ રૂપ છે. એટલે આ તો ઘણું ગૌરવ થાય. કે ઉત્તરઃ જેમ "નીલો ઘટઃ" એવી નીલઘટતપ્રકારકબુદ્ધિમાં ઘટત્વનું સ્વરૂપથી જ ભાન થાય છે. પણ ઘટત્વેન ભાન થતું નથી. તેમ અહીં પણ ધૂમતનું ભાન સ્વરૂપથી જ થાય. ધૂમતત્વધર્મને લઈને નથી થતું. માટે કોઈ ગૌરવ ન થાય.
܀
܀
܀
܀
܀
܀
܀܀
܀
܀
܀܀
܀܀
܀
܀
• जागदीशी -- *आद्येति । तथा च तामुपादायैव ‘पर्वतीयवलिधूमयोरसन्निकर्षात्तयोः कथं व्याप्तिग्रह', इति परामर्शीयः पूर्वपक्ष (ग्रन्थ) इति भावः। *द्वितीयेति । तथा च तामभिप्रेत्यैव ‘एकैव हि सा व्याप्ति'रिति (परामर्शीयसिद्धान्त) ग्रन्थ इति भावः । यत्रैकमेव साध्याधिकरणं तत्रैतद्रूपवानेतद्रसादित्यादावाद्याऽप्यभिन्नैव । यत्र च द्रव्यत्वादौ साध्ये रूपत्वव्याप्यजातिमतो हेतुत्वं तत्र हेतुतावच्छेदकीभूतनीलत्वादिजातीनां नानात्वेन द्वितीयाऽपि क्वचिद्भिन्नैवेति मन्तव्यम् ।।४।।
܀
܀
܀܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
܀܀܀
܀
܀
܀
܀
܀܀
܀
܀܀
܀܀
܀
* चन्द्रशेखरीयाः अत्र दीधिति ग्रन्थार्थः-यदि हि "धूमत्ववति वह्निसामानाधिकरण्यं व्याप्तिः" इति प्रथमः कल्पः। स्वीक्रियते तदा सा व्याप्तिः प्रतिधूमं भिन्नैव मन्तव्या । यदि हि "वह्निसामानाधिकरण्यविशिष्टं धूमत्वं व्याप्तिः" इति: द्वितीयः कल्पः स्वीक्रियते । तदा तु सा व्याप्तिः सर्वेषु धूमेषु एकैव इति ध्येयम् ।। * जागदीशीग्रन्थार्थस्तु-प्रथमां व्याप्तिं मनसिकृत्यैव-"पर्वतीयवह्निधूमयोरसन्निकर्षात् तयोः कथं व्याप्तिग्रहः" इति: परामर्शीयः पूर्वपक्षः । पर्वतीयवह्निः प्रत्यक्षं न दृश्यते, धूमस्तु दृश्यते । अतः अत्र उभयेन सह संनिकों नास्ति । तथा च कथं तयोः मध्ये विद्यमानायाः व्याप्तेः ग्रहो भवेत्? इति । . द्वितीयां व्याप्ति मनसिकृत्यैव "एकैव हि सा व्याप्तिः" इति परामर्शीयोत्तरीभूतसिद्धान्तग्रन्थः । यतः धूमत्वं *एकमेव, तस्मात् सा व्याप्तिः प्रतिधूम एकैव, न तु भिन्ना । अतः एव पर्वतीयधूमेऽपि पूर्वगृहीतधूमत्वात्मकव्याप्तेः स्मरणं भविष्यति एव । न तत्र दोषः इति पूर्वमेव विस्तरतो निरूपितम् ।
अत्रेदमवधेयं । यद्यपि दीधितौ प्रथमा व्याप्तिः प्रतिहेतु भिन्ना उक्ता । किन्तु यत्र "तद्रूपवान् तद्रसात्" इत्यादि अनुमानं, तत्र तु एकः एव हेतुः । तस्मात् तद्पनिरूपितसामानाधिकरण्यरूपा व्याप्तिरपि एकैव, न तु भिन्ना । तदधिकरणस्य हेतोः एकत्वात् । ___ एवं यद्यपि द्वितीया व्याप्तिः प्रतिहेतु एकैव इति उक्तम् । किन्तु यत्र "द्रव्यत्ववान् रूपत्वव्याप्यजातिमतः" इति अनुमानं । तत्र तु हेतुतावच्छेदिकाः नीलत्वपीतत्वादिजातयः अनेकाः । तथा च द्रव्यत्वसामानाधिकरण्यविशिष्टनीलत्वं,
܀܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૫
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀