________________
दीधितिः४
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जागदीशी -- *धूमत्वादिमतीति । तथा च 'तस्येति' मूलस्थं तत्पदं लक्ष्ये लक्षणे चोभयत्रैवान्वितमिति, भावः।
___ चन्द्रशेखरीयाः इत्थं च न केवलं धूमव्यापकवह्निनिरूपितं सामानाधिकरण्यमेव व्याप्तिः। किन्तु "धूमव्यापकवह्निनिरूपितं धूमनिष्ठं सामानाधिकरण्यण्यमेव व्याप्तिः" इति परिष्कारः कर्तव्यः। तथा च चिन्तामणीग्रन्थोक्तलक्षणे "तेन साध्येन समं तस्य सामानाधिकरण्यं व्याप्तिः" इति अत्र पूर्वं तु साध्येन समं सामानाधिकरण्य तस्य हेतोः व्याप्तिः इति अर्थः कृतः । इदानीं तु "साध्येन समं हेतोः सामानाधिकरण्यं" अर्थात् "साध्यनिरूपितं हेतुनिष्ठं सामानाधिकरण्यमेव हेतुनिष्ठा व्याप्तिः" इति अर्थः कर्तव्यः । एवं च "तस्य" इति मूलस्थं पदं व्याप्तिलक्षणे व्याप्तिलक्ष्ये च अन्वितं ज्ञेयम् । तथा चेदमनुमानं । हे तुनिष्ठा व्याप्तिः स्वेतरभेदवती हेतुनिष्ठहेतुव्यापकसाध्यसामानाधिकरण्यत्वात् इति, हेतुनिष्ठं साध्यसामानाधिकरण्यं स्वेतरभिन्नं हेतुनिष्ठ-हेतुव्यापक साध्यसामानाधिकरण्यत्वात् इति वा भवति । કે ચન્દ્રશેખરીયાઃ હવે જ્યારે "ધૂમત્વવાળામાં રહેલ વહ્નિસામાનાધિકરણ્ય" ને જ વ્યાપ્તિ માનવાની છે
ત્યારે તો ચિંતામણીગ્રન્થોક્ત લક્ષણમાં જે "તસ્ય" પદ છે. એ લક્ષ્ય અને લક્ષણ એમ બેયમાં જોડવાનું છે. અર્થાત્ "તેને સમ તસ્ય સામાનાધિકરણ્યમ્" એનો અર્થ-"વત્રિની સાથે તસ્ય=ધૂમનું ધૂમતવાળાનું સામાનાધિકરણ્ય"
એ લક્ષણમાં "તસ્ય" પદ લીધું. અને "એ સામાનાધિકરણ્ય એ તસ્ય ધૂમની=ધૂમમાં રહેલી વ્યાપ્તિ છે." એમ ઉલક્ષ્યમાં પણ "તસ્ય" પદ જોડવાનું રહે છે. એટલે અનુમાન આ પ્રમાણે–ધૂમનિષ્ઠ ધૂમવ્યાપકવહ્નિસામાનાધિકરણ્ય (५६) स्वेतभिन्नं (साध्य) धूमनिष्ठधूमव्या५ पस्निसामान४ि२७यत्वात्...
܀ ܀
܀
܀
܀
܀
܀ ܀
܀ ܀
܀ ܀
܀ ܀
܀ ܀
܀
܀
܀
܀ ܀
܀ ܀
܀
जागदीशी -- ननु साधननिष्ठसामानाधिकरण्यस्य व्याप्तित्वे ('एकैव हि' इत्यादिग्रन्थानुपपत्तिस्तदवस्थैवः तथा) विशिष्टसत्त्वव्यापकीभूतद्रव्यत्वसामानाधिकरण्यवतः सत्त्वस्य गुणादौ परामर्शाद्गुणेऽपि द्रव्यत्वानुमितेः प्रमात्वं स्यात्।
__ चन्द्रशेखरीयाः ननु साधननिष्ठसामानाधिकरण्यं यदि व्याप्तिः, तदा तु सा पूर्ववत् प्रतिधूमं भिन्नैव । तथा च. "एकैव हि सा व्याप्तिः" इति वचनविरोधः । किञ्च "विशिष्टसत्ताव्यापकद्रव्यत्वसमानाधिकरणसत्तावान् गुणः" इति इदमपि ज्ञानं व्याप्तिप्रकारकपक्षधर्मताज्ञानरूपम् मन्तव्यम् । यतः शुद्धसत्ता विशिष्टसत्ता चैका एव । तथा च द्रव्यत्वसाध्यनिरूपितसामानाधिकरण्यं विशिष्टसत्तानिष्ठं व्याप्तिरूपमेवात्र शुद्धसत्तायां विशिष्टसत्ताऽभिन्नायां प्रकारः ।। तथा च अस्मात् परामर्शात् "द्रव्यत्ववान् गुणः" इति अनुमितिरपि स्यात् । सा च प्रमा स्यात् इति चेत् હું ચન્દ્રશેખરીયા: પ્રશ્નઃ આ રીતે હેતુમાં રહેલ સાધ્યસામાનાધિકરણ્યને વ્યાપ્તિ માની. પણ એ તો દરેક હેતુમાં જુદી જુદી જ હોવાથી" એક જ વ્યાપ્તિ છે" એ વાત ઘટી શકતી નથી.
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ ૧૩
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀