________________
܀܀܀܀܀
******
जगदीशी -- व्यभिचारादिस्तु सम्बन्धो न वृत्तिनियामक:, तेनात्मत्वादेरपि न व्याप्यवृत्तित्वहानिरिति
ध्येयम् ।
चन्द्रशेखरीयाः ननु आत्मनि अपि आत्मत्वाभावः घटादिनिष्ठः समानकालीनत्वेन सम्बन्धेन वर्तते एव, तस्य समवायावच्छिन्न प्रतियोगिता आत्मत्वे वर्तते इति आत्मत्वहेतुरपि अव्याप्यवृत्तिरेव इति चेत् न, समानकालीनत्वादिसम्बन्धो व्यभिचारादिसम्बन्धत्वेन कथ्यते स च वृत्त्यनियामकः । अतः " अनेन सम्बन्धेन अमुकं वस्तु अमुकस्मिन् वर्तते" इति न प्रसिद्धम् । तथा च अनेन सम्बन्धेन आत्मत्वाभावस्य आत्मनि अवर्तमानत्वादेव न आत्मत्वहेतुरव्याप्यवृत्तिः भवति, किन्तु व्याप्यवृत्तिरेव । योऽभावो यत्र स्वरूपेण न वर्तते, तत्र आत्मत्वाभावसाधकः समानकालीनत्वसम्बन्धः व्यभिचारसम्बन्धः परिगण्यते इति भावः । तथा च न तमादाय आत्मत्वहेतोः अव्याप्यवृत्तित्वापादनं युक्तम् ।
दीधिति: ५
ચન્દ્રશેખરીયા: પ્રશ્ન: આત્મત્વાધિકરણમાં પણ ઘટવૃત્તિ એવો આત્મત્વાભાવ એ સમાનકાલીનત્વ સંબંધથી રહી જ જાય છે. અને તેનો પ્રતિયોગી આત્મત્વ બને જ છે. એટલે એ પણ અવ્યાપ્યવૃત્તિ સાધ્ય જ બની જશે.
ઉત્તરઃ સમાનકાલીનત્વ સંબંધ એ વ્યભિચારસંબંધ તરીકે ઓળખાય છે. અને આવા સંબંધોને વૃત્તિનિયામક જ માનેલા ન હોવાથી "આ સંબંધથી આ અભાવ અમુકમાં રહે છે અમુક વસ્તુ તેનું અધિકરણ છે" ઇત્યાદિ કહી શકાતું જ નથી. એટલે અહીં એ સંબંધથી આત્મત્વાભાવ એ સાધ્યાધિકરણવૃત્તિ તરીકે લઈ શકાતો નથી. માટે સાધ્ય વ્યાપ્યવૃત્તિ જ બની રહે છે.
જે ઘટાદિ-અભાવ જ્યાં=ભૂતલાદિમાં સ્વરૂપસંબંધથી રહેતા જ નથી. ત્યાં તે ઘટવત્ ભૂતલાદિમાં ઘટાદિઅભાવને રાખી આપનાર સંબંધ એ જ વ્યભિચાર સંબંધ. આ સંબંધો વૃત્તિનિયામક ગણાતા નથી.
जगदीशी -- सर्वथैव व्याप्यवृत्तिसाध्यके = प्रतियोगिवैयधिकरण्याघटित-व्याप्तिविशिष्टहेतुमत्तानिश्चयोत्तरानुमितौ नोपादेयं = प्रतियोग्यसमानाधिकरणांशो जनकतावच्छेदके नोपादेयः । साध्यसाधनभेदेन=कार्य्य-कारणभेदेन व्याप्तेः = कारणतावच्छेदकघटकव्याप्तेः भेदात् = भिन्नत्वात् इत्यपि वदन्ति । । ५ । ।
܀܀܀܀܀܀܀܀܀܀܀܀
चन्द्रशेखरीयाः अत्र केचित् इत्यपि वदन्ति यत् दीधित्यां यः " सर्वथैव व्याप्यवृत्तिसाध्यकस्थले नोपादेयं साध्यसाधनभेदेन व्याप्तेर्भेदात्" इति ग्रन्थः । तस्यायमर्थः । सर्वथैव व्याप्यवृत्तिसाध्यके = प्रतियोगिवैयधिकरण्याघटिता (प्रतियोग्यसमानाधिकरणाघटिता) या व्याप्तिः तद्विशिष्टो यो हेतु:, तद्वत्तानिश्चयानन्तरं उत्पद्यमानायां अनुमितौ नोपादेयं = तादृशानुमितिकारणतादृशनिश्चयनिष्ठकारणतावच्छेदकघटकीभूतायां व्याप्तौ प्रतियोग्यसमानाधिकरणपदं न निवेश्यम् । यतः साध्यसाधनभेदेन-कार्य-कारणभेदेन व्याप्तेर्भेदात् = परामर्शाभिधाननिश्चयात्मकज्ञाननिष्ठकारणतावच्छेदकघटकीभूतव्याप्तेः भेदात् इति ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૩૭