________________
दीधिति: ५
****
येन धर्मेण येन सम्बन्धेन "पहनुं प्रयोशन जी रीते पए। उहेवाय ते खा प्रभासो - येन धर्मेश न सजीओ તો સંયોગી દ્રવ્યત્વાત્ એ સ્થલે સંયોગ એ અવ્યાપ્યવૃત્તિ હોવાથી ત્યાં પેલું વિશેષણ લેવાનું જ છે. પણ તો પછી સમવેતવાન્ દ્રવ્યત્વાત્ એ સ્થલે પણ સમયેત તરીકે સંયોગ પણ સાધ્યરૂપ જ હોવાથી આ સ્થલે પણ એ વિશેષણ से ४ प ४नुं मे प्रयोशन नथी. भेटले "येन धर्मेण " ५६ छे. संयोग से संयोगत्वेन ३पेएा भ्यां साध्य, त्यां *તે અવ્યાપ્યવૃત્તિ હોવાથી તે વિશેષણ લેવું. અને સંયોગ એ સમવેતત્વેન જ્યાં સાધ્ય હોય ત્યાં તે વ્યાપ્યવૃત્તિ હોવાથી તે વિશેષણ ન લેવું.
जगदीशी -- परन्तु समवायेन व्याप्यवृत्तेरपि द्रव्यत्वसत्त्वादे: कालिकेन साध्यतायां तदुपादेयमेव ।
चन्द्रशेखरीयाः ननु तथापि द्रव्यत्ववान् घटत्वात् इति समवायेन द्रव्यत्वं यत्र साध्यं, तत्र द्रव्यत्वं स्वाधिकरणे द्रव्ये स्वरूपेण वर्तमानस्य घटाद्यभावस्य अप्रतियोगि इति व्याप्यवृत्ति एव । पटादिद्रव्ये घटाद्यभावो शक्यते वक्तुं, किन्तु कुत्रापि द्रव्ये समवायेन द्रव्यत्वाभावस्य स्वरूपेण वर्तमानत्वं न शक्यते वक्तुं इति घटाद्यभावमादाय लक्षणसमन्वयः । एवं च द्रव्यत्वं द्रव्यत्वत्वेन धर्मेण व्याप्यवृत्ति इत्यतो द्रव्यत्वं यत्र द्रव्यत्वत्वेन धर्मेण साध्यं तत्र लक्षणे तद्विशेषणं नोपादेयं इति फलितम् ।
܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀
तथा च कालिकेन " द्रव्यत्ववान् घटत्वात्" इति अत्राव्याप्तिः । अत्रापि द्रव्यत्वं द्रव्यत्वत्वेनैव साध्यं इति अत्र लक्षणे तद्विशेषणं नोपादेयमेव । किन्तु एवं सति घटत्वाधिकरणे कालिकसम्बन्धेन गुणे वर्तमानस्य द्रव्यत्वस्य अभावो भवति इति घटत्वाधिकरणे कालिकसम्बन्धावच्छिन्नप्रतियोगिताकस्य स्वरूपेण वर्तमानस्य द्रव्यत्वाभावस्य प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं इति अव्याप्तिः इति चेत् न, यद् वस्तु येन धर्मेण येन सम्बन्धेन व्याप्यवृत्ति, तवस्तु तेन धर्मेण तेन सम्बन्धेन च यत्रानुमाने साध्यं तत्रैव तद्विशेषणं नोपादेयं इति अर्थकरणात् न दोषः । द्रव्यत्वं द्रव्यत्वत्वेन धर्मेण समवायेन सम्बन्धेन व्याप्यवृत्ति यद्यपि भवति । किन्तु द्रव्यत्वं द्रव्यत्वत्वेन धर्मेण कालिक-सम्बन्धेन व्याप्यवृत्ति न भवति । यतो द्रव्यत्वं स्वाधिकरणे द्रव्ये कालिकावच्छिन्नप्रतियोगिताकस्य स्वरूपेण वर्तमानस्य द्रव्यत्वाभावस्य प्रतियोगि भवति । एवं च द्रव्यत्वं यत्र कालिकेन साध्यं तत्र तु तद्विशेषणं उपादेयमेव, अतः नाव्याप्तिः, द्रव्ये : वर्तमानस्य निरुक्तद्रव्यत्वाभावस्य समवायेन स्वप्रतियोगिद्रव्यत्ववति द्रव्ये समानाधिकरणत्वात् । अतः न द्रव्यत्वाभावः लक्षणघटकः इति अभावान्तरम् आदाय लक्षणसमन्वयः ।
अथवा प्रकारान्तरेणापि जगदीशीनिष्ठ "येन रूपेण येन सम्बन्धेन" इत्यादिपदस्य प्रयोजनं वक्तुं शक्यते । तथा हि-दीधित्यां "सर्वथैव व्याप्यवृत्तिसाध्यके लक्षणे तद्विशेषणं नोपादेयं" इति उक्तं । संयोगश्च संयोगत्वेन यत्र साध्यः तत्र स अव्याप्यवृत्तिः इति तत्र तद्विशेषणं उपादेयमेव भवति । संयोगस्य अव्याप्यवृत्तित्वात् । तथा च "समवेतवान् द्रव्यत्वात्" इति अत्रानुमानेऽपि तद्विशेषणं उपादेयं भवति । न च तत्र तस्य विशेषणस्य किमपि प्रयोजनं । तद्विनैव लक्षणघटनात् इति प्रागेवोक्तं । अतो जागदीश्यामुक्तं " यद् वस्तु येन धर्मेण व्याप्यवृत्ति" इति । तथा च संयोगः संयोगत्वेन
܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૨૨
܀܀܀܀܀܀܀܀܀܀܀܀܀