________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀
܀܀
܀܀܀
܀܀܀
܀܀
܀
܀܀
܀
܀
܀܀
܀܀
܀܀
܀
܀܀
܀
܀܀
܀
܀܀
* एवं च तृतीये अपि स्थाने पर्वते वह्नि-अभावस्याप्रसिद्ध्या तद्विशेषणं विनाऽपि अभावान्तरमादायैव लक्षणसमन्वयः ।
संभवति इति अत्रानुमाने तद्विशेषणं सार्थकं न भवति इति पूर्वपक्षाभिप्रायः । . नवीनास्तु तदनुमानमपि परित्यज्य चतुर्थ-पञ्चमानुमानप्रतिपादनाय भूमिकामारचयन्ति-"इदानीं भूतले घटः" इति प्रतीत्या "एतत्काले भूतलावच्छेदेन घटोऽस्ति" इति सिद्ध्यति । तथैव इदानीं "तन्तुषु न घटः" इति प्रतीत्या एतत्काले . तन्त्ववच्छेदेन घटाभावोऽपि सिद्ध्यति एव । एवं च घटवति अपि काले तन्त्ववच्छेदेन घटाभावः सिद्ध्यति । तथा यत्र द्वितीयप्रहरे घटो ध्वस्तः, तत्र प्रथमप्रहरे कपालं समवायेन घटवत् अस्ति । तदेव कपालं द्वितीयप्रहरे घटाभाववत् । अस्ति । तथा च प्रथमप्रहरावच्छेदेन घटवति अपि कपाले द्वितीयप्रहरावच्छेदेन घटाभावोऽस्ति । एतन्निरूपणेन इदं । सिद्धं यत् प्रतियोगिमति अपि काले देशभेदेन प्रतियोग्यभावो भवति । प्रतियोगिमति अपि देशे कालभेदेन प्रतियोग्यभावो. भवति । तथा च "कालो घटवान् एतत्कालत्वात्" इति अत्र कालिकेन घटस्य साध्यतायां भवति अव्याप्तिः।। हेत्वधिकरणे काले तन्त्ववच्छेदेन घटाभावो वर्तते । तत्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं इति अव्याप्तिः । एवं "कपालं घटवत् घटध्वंसात्" इति अत्रापि घटध्वंसहेतुमति कपाले घटनाशकालावच्छेदेन घटाभाव एव वर्तते ।। तत्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं घटत्वं इति अव्याप्तिः । प्रतियोग्यसमानाधिकरणपदोपादाने तु न कोऽपि दोषः । यतः काले वर्तमानः तन्त्ववच्छेदेन घटाभावः स्वप्रतियोगिघटसमानाधिकरण एव इति न स लक्षणघटकः ।। कपाले वर्तमानो घटनाशकालावच्छेदेन घटाभावोऽपि स्वप्रतियोगिघटसमानाधिकरण एव, कपाले घटकालावच्छेदेन घटस्य सत्वात् । अतः तत्रापि न साध्याभावो लक्षणघटकः इति अत्र स्थलद्वयेऽपि अभावान्तरमादाय लक्षणसमन्वयः। भवति। હું ચન્દ્રશેખરીયા: પ્રશ્નઃ તમારી "યો યદુવચ્છ દેન યદીયયસંબંધાભાવવાનું સ તદવચ્છ દેન તસ્ય तत्संधापछि पान" मा व्याप्तिमा प्रयो४.4. होप छ. अर्थात् "अस्तु हेतुः मास्तु साध्यं को दोष" એવી વ્યભિચાર શંકાનો નિવારક કોઈ અનુકૂલતર્ક તમારી પાસે નથી. બાકી તો આ ન્યાયથી એવી પણ વ્યાપ્તિ पनावी शशे 3 "यो यदीययत्सम्बन्धवान् स तत्सम्बन्धेन तद्वान्" अने तो पछी ५४२=जोर से रायસંયોગસંબંધવાળો છે. તો બોર એ સંયોગસંબંધથી કુંડવાળો છે. એમ માનવાની આપત્તિ આવે. પણ એ ઇષ્ટ નથી. તો એ જ રીતે આ તમારી વ્યાપ્તિ પણ ખોટી જ માનવી જોઈએ.
म ज्या वो 3 नव्या माली व्याप्ति मा छ । यः यदवच्छेदेन यदीययत्सम्बन्धाभाववान् स. तदवच्छेदेन तस्य तत्सम्बन्धावच्छिन्नाभाववा ब्यारे प्रश्न।रे यः यदवच्छेदेन यदीययत्सम्बन्धाभाववान् स. तत्सम्बन्धेन तद्वान् अम. तुल्यन्याय सईने व्याप्ति मापी छ. मामा तुल्यन्याय मेरीत नवीनोभे "तस्य તત્સંબંધેન અભાવ" લીધો. તો પ્રશ્નકારે તસ્ય તત્સંબંધેન સદ્ભાવ લીધો. આમ નવીનોની વ્યાપ્તિમાં બેય બાજુ અભાવ કાઢી નાંખીને પ્રશ્નકારે નવી વ્યાપ્તિ બતાવી. અને એ રીતે તુલ્યન્યાય ગણાય. પણ પાછો પ્રશ્ન થાય કે "નવીનોએ તો યદવચ્છેદેન તદવચ્છેદન" એ શબ્દો મુકેલ છે. જ્યારે પ્રશનકારે તો એના વિના જ વ્યાપ્તિ બનાવી છે. તો આ તુલ્યન્યાય શી રીતે ગણાય? તો એની સામે સમજી લેવાનું કે "યઃ યદુવચ્છેદન યદીયયસંબંધવાનુ" સ તદવચ્છેદન તત્સંબંધેન તડ્વાન્ એવી જ પ્રશનકારની વ્યાપ્તિ છે. અર્થાતુ પ્રશ્નકાર પણ યદવચ્છેદન.. એ
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
- સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા” નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૧૬
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀