________________
૧૭૧
* पछडृत्य *
देवलान्वयीनुं लक्षण उरे छे 'अन्वयमात्र...' त्याहि पद्दद्वारा अन्वयथी ४ भेमां व्याप्ति छे ते ञन्वयमात्रव्याप्तिङ = ठेवलान्वयी उहेवाय छे भूतस्थ 'अत्र ' = अभिधेयत्व साध्य छे भ्यां ते‘घटोऽभिधेयः प्रमेयत्वात्' मा अनुमानमां, प्रमेयत्व तथा अभिधेयत्वनी व्यतिरेऽव्याप्तिनुं નિરાકરણ કરે છે.
શંકા : પ્રમેયત્વાભિધેયત્વમાં વ્યતિરેકવ્યાપ્તિનો નિષેધ શા માટે કર્યો?
सभा. : सर्वस्यापि ...अर्थात् हरे5 पहार्थ अभिधेय = पहवाय्य खने प्रमेय = ज्ञानविषय હોવાથી ક્યાંય પ્રમેયત્વ, અભિધેયત્વનો અભાવ મળતો નથી તેથી તે અત્યન્તાભાવના અપ્રતિયોગી બન્યા અને તેના કારણે પ્રમેયત્વાભાવ તથા અભિધેયત્વાભાવ ઘટિત વ્યતિરેકવ્યાપ્તિ સંભવિત નથી.
કેવલવ્યતિરેકી હેતુ
मूलम् : व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद् गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति । पृथिवीमात्रस्य पक्षत्वात् । જેમાં માત્ર વ્યતિરેકવ્યાપ્તિ જ હોય એવા હેતુને કેવલવ્યતિરેકી કહેવાય છે. દા.ત. → 'पृथिवी, इतरेभ्यो भिद्यते, गन्धवत्त्वात्'. सहीं 'यत्र यत्र स्वेतरभेदाभावः तत्र तत्र गन्धाभावः' यथा जलम्, ञा प्रमाणे मात्र व्यतिरेऽव्याप्ति ४ भणे छे. परंतु 'यत्र यत्र गन्धः तत्र तत्र स्वेतरभेदः' या प्रभागेनी अन्वयव्याप्ति भणती नथी झरए। डे सडल पृथिवी 'पक्ष' तरी હોવાથી પક્ષથી ભિન્ન અન્વયદ્રષ્ટાંત જ નથી. આમ અન્વયવ્યાપ્તિ સૂચક દ્રષ્ટાંત મળતું ન होवाथी नहीं अन्वयव्याप्तिनो अभाव छे न चेयं तथाखा उपनयवाय छे. जने तस्मान्न तथा → २ञा निगमनवास्य छे. (४ भूलनी न्यायजोधिनीमां समभव्युं छे.)
(न्या० ) केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम् । यथा पृथिवीति । अत्र पृथिवीत्वावच्छिन्नं पक्षः । पृथिवीतरजलाद्यष्टभेदः साध्यः । गन्धवत्त्वं हेतुः । अत्र यद् गन्धवत्तदितरभेदवदित्यन्वयदृष्टान्ताभावाद् गन्धव्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहासंभवात्, किंतु 'यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिक 'मिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृह्यते । इममेवार्थं मनसि निधाय ' यदितरेभ्यो न भिद्यते न तद् गन्धवत्, यथा जल 'मिति ग्रन्थेन मूलकारो व्यतिरेकव्याप्तिमेव प्रदर्शितवान् । एवं प्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरम् - इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीत्याकारकव्यतिरेकिपरामर्शात्पृथिवीत्वाव