________________
॥ अथ नमोऽन्तललितात्रिशतीनामावलिः ॥
श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी
संकल्पः । अद्येत्यादिः मम देवताप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्धयर्थ ललितात्रिशतीनामभिः अमुकद्रव्यसमर्पण करिष्ये ||
विनियोगः ।
अस्य श्रीललितात्रिशतीस्तोत्रमंत्रस्य हयग्रीव ऋषिः । अनुष्टुप् छन्दः । श्रीललिता महात्रिपुरसुन्दरोदेवता । ऐ क ४ बीजम् । सौः स ३शक्तिः । इप कीलकम् । श्रीललिता महात्रिपुरसुन्दरीप्रसाद सिद्धयर्थं त्रिशतनामभिः अमुकद्रव्यसमर्पणे विनियोगः ॥
ऋष्यादिन्यासान्विधाय करषडंग कृत्वा देवीं ध्यात्वा मानसोपचारैः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ॥
३ कर्पूरवीटीसौरभ्यकल्लोलित ककुप्तटाये ३ कलिदोषहरायै
३ कंज लोचनायै
३
विहाये ३ कर्माधिमाक्षिण्ये ३ कारयिन्यै
३ कर्मफलप्रदायै २०
३ एकाररूपायै
ऐं ह्रीं श्री ककाररूपायै नमः । ३ कल्याण्यै नमः ।
३ कल्याणगुणशालिन्यै
३ कल्याणशैलनिलयायै ।
..
३ कमनीयायै
३ कलावत्यै
३ कमलाक्ष्यै
३ कल्मषन्यै
३ करुणामृत सागराय
३ कदंब काननवासाये
"
.."
"
3.9
८८
३ कदंबकुसुमप्रियायै ३ कंदर्पविद्याये
३ कंदर्पजनका पांगवीक्षणायै..।
20
"
नमः ।
1
30
D.
D
#
20
2.5
2.9
29
W
1
1.0
1
३ एकाक्ष
३ एकानेकाक्षराकृत्यै
1
३ एतत्तदित्यनिर्दिश्यायै,, । ३ एकानंदचिदाकृतये
1
1
1
1