________________
८७
.
कामेश्वराहलादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥५०॥ (ल) लकारिणी लब्धरूपा लब्धधीलब्धवांछिता ।
लब्धपाण्मनोदूरा लब्धाहंकारदुर्गमा ॥५१॥ लब्धशक्तिर्लन्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धवृद्धिलब्धलीला लब्धयौवनशालिनी ॥५२।। लब्धातिशयसर्वांगसौदर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥५३॥
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । (ह्) ह्रींकारमूर्तिहींकारसौधश्रृंगकपोतिका ॥५४॥
ह्रींकारदुग्धाब्धिसुधा हींकारकमले दिरा । ह्रींकारमणिदीपार्चिहींकारतरुसारिका ॥५५।। हींकारपेटकमणिहींकारादर्शबिंबिता । हींकारकोशासिलता हींकारस्थाननर्तकी ॥५६॥ हीकारशुक्तिकामुक्तामणिहींकारबोधिता । हीकारमयसौवर्णस्तंभविद्रुमपुत्रिका ॥५७।। हीकारवेदोपनिषद् होकारावरदक्षिणा । होकारनंदनारामनवकल्पकवल्लरी ॥५८।। ह्रींकारहिमवद्गंगा हींकारार्णवकौस्तुभा । ह्रींकारमंत्रसर्वस्वा हींकारपरसौख्यदाश्रीं ह्रीं ऐं ॥५९॥
अनेन श्रीललितात्रिशतीनामस्तोत्रजपाख्येन कर्मणा भगवती श्रीराजराजेश्वरोमहात्रिपुरसुंदरीदेवता प्रीयताम् । ॐ तत् सत् ।
॥ इति श्रीललितात्रिशतीनामस्तोत्रं संपूर्णम् ।।