________________
अथ त्रिशतिस्तोत्रम् ।
श्रीहयग्रीव उवाच ऐं ह्रीं श्रीं
(क) ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥
कमलाक्षी कल्मषघ्नी करुणामृतसागरा | कदंबकाननावासा कदंबकुसुमप्रिया ||२|| कंदर्पविद्या कंदर्पजनकापांगवीक्षणा | कर्पूरवीटी सोरभ्यकल्लोलितककुप्ता ||३|| कलिदोषहरा कंजलोचना कम्रविग्रहा । कर्माधिसाक्षिणी कारयित्री कर्मफलप्रदा || ४ ||
(ए) एकाररूपा एकाक्षर्येकाने काक्षराकृतिः ।
एतत्तदित्य निर्देश्या एकानंदचिदाकृतिः ||५|| एवमित्यागमाबोध्या एकमक्तिमदर्चिता । एकाग्रचित निर्ध्याता एषणारहिताहता ||६|| एलासुगंधिचिकुरा एनः कूटविनाशिनी । एकभोगा एकरसा एकैश्वर्यप्रदायिनी ||७|| एकातपत्रसाम्राज्यप्रदा एकांतपूजिता । एधमानप्रभा एजदनेकजगदीश्वरी ||८|| एकवीरादिसंसेव्या एक प्रभावशालिनी । (ई) ईकाररूपिणी शित्री ईप्सितार्थप्रदायिनी ॥ ९ ॥ गत्यविनिर्देश्या ईश्वरत्वविधायिनी । ईशानादिब्रह्ममयी ईशित्वाद्यष्टसिद्धिदा ||१०|| ईक्षित्रीक्षणसृष्टiकोटिरीश्वरवलभा । ईडिता ईश्वराधों शरीरेशाधिदेवता ||११||