________________
1
३ महापद्मवनांतस्थायै नमः । महात्रिपुरमालिन्यै महात्रिपुर सिद्धाम्बायै महाश्रीत्रिपुरोबिकायै नवचक्रमहादेव्यै महात्रिपुर भैरव्यै
श्रीमात्रे
ललितायै
बालायै
राजराजेश्व उत्पत्तिस्थितिसंहार चक्रचक्रनिवासिन्यै भूचक्रवासरसिका मेरुचक्र निवासिन्यै कालचक्रभ्रमोनद्व. ज्योतिश्वक प्रवर्तिभ्यै ।
अर्द्ध मेरुचक स्थायै
M
20
L
20
M
"
...
1.
20
20
20
20
"
LD
ม
10
"
सर्वलोकमहे
वल्मीकपूर मध्यस्थायै
जबूवननिवासिन्यै
अनलचक्रचक्रस्थायै
J
1.9
RO
AJ
""
"
"
9.
1."
1
1
1
८२
.."
"
. व्याघ्रचक्रनिवासिन्यै ... ।
...
३ श्रीकालहस्तिनिलयायै नमः ।
काशीपुर निवासिन्यै श्रीमत्कैलासनिलयायै
10
..
10
"
"
..
30
**
"
19
**
3.9
LO
18
20
"
10
an
श्रीषोडशांत मध्यस्थायै सर्ववेदान्तलक्षितायें श्रुतिस्मृतिपुराणेतिहा सागम कुलेश्व भूतभौतिकतन्मात्र "देवताप्राणमभ्यै ।
ม
AD
"
22
10
**
10
1
जीवेश्वरब्रह्मरूपत्रिगुणाढयागुणात्मिकायै । अवस्थात्रयनिर्मुक्तायै १०० वामोमामहेश्व गायत्रीभूवनेशान्यै दुर्गा काल्यादिरूपिण्यै मत्स्य कूर्मवराहादि नानावेशविलासिन्यै । महायोगीश्वराराध्यायै.. ' महावीर वरप्रदायै सिद्धेश्वर कुलाराध्यायै श्रीमच्चरणभैरवायै
20
1
**
1
1.4
AP
1
I
W
20
*
सौः क्लीं ऐं श्रीं ह्रीं ऐ ॥ अनेन श्री सौभाग्याष्टोत्तरशतनामभिः अमुकद्रव्य समर्पणाख्येन कर्मणा भगवती श्री राजराजेश्वरीमहात्रिपुरसुंदरी देवता प्रीयताम् || इति श्रीरुद्रयामले सौभाग्याष्टोत्तरशतनामानि ॥
* આ નામાવલીને સંકલ્પ અહીં અપાયા નથી. સકલ્પ અને બ્ર્યાદિ ન્યાસ પાના ૭૬ ઉપર પંક્તિ ૧૯થી ૨૫માં અપાઈ ગયા છે. તેમના નામાવલીના આર્ભમાં ઉપયાગ કરવા.