________________
७१
सर्वसंक्षोभणपचक्रस्वामिनि
सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि सर्वबीजे सर्वयाने सर्वत्रिखण्डे जैल क्यमोहन चक्रस्वामिनि प्रकटयोगिनि कामाकर्षण बुध्या कर्षण्यहङ्काराकर्षण शब्दाकर्षणि स्पर्शाकणि रुपाकर्षणि रसाकर्षणि गन्धाकर्षणचित्ताकर्षण धैर्याणि स्मृत्याकर्षाणि नामाकर्षणि बीजा कण्यात्माकण्यमृताकर्षण शरीरकर्षणसर्वाशपरिपूरक चक्रस्वामिनि गुप्तयोगिन्यनङ्गकुसुमे ऽनङ्गमेखलेऽनद्गमदनेऽनङ्गमदनातुरेऽनङ्गरेखेन गिन्ना कुशेऽनङ्गमालिनि गुप्वतरयोगिनि सर्वसक्षोभण सर्वोविद्राविणि सर्वाकर्षण सर्वाहलादिनि सर्गसभमोहिनि सर्वास्तिम्भिनि सव्जृम्भिणि सर्ववशङ्करि सर्वाञ्जिनि सर्वान्मादिनि सर्वार्थसाधिनि सर्वसम्पत्तिपूरणि सर्वमन्त्रमय सर्वक्षयङ्करि सर्गसौभाग्यदायकचक्रस्वामिनि सम्प्रदाय योगिनि सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्व प्रियङ्करि सर्व मङ्गलकारिणि सर्वकामप्रदे सर्वदुखविमोचिनि सर्व मृत्युप्रशमनि सर्ववननिवारिणि सर्वाङ्गसुन्दर सर्वसौभाग्यदायिनि सर्वार्थसाधकचक्रस्वामिनि कुलो. तीर्णयोगिनि सर्वज्ञे सर्वशक्ते सर्वेश्वर्यप्रदे सर्गज्ञानमय सर्वव्याविविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे, सर्वानन्दमयि सर्व रक्षास्वरूपिणि सर्वेप्सितप्रदे सर्व रक्षाकरचक्रस्वामिनि निगर्भयोगिनि वशिनिकामेश्वर मोदिनि विमलेऽरुणे जयिनि सर्वेश्वरि कौलिनि सर्वरोगहरच स्वामिनि रहस्ययोगिनि बाणिनि चापिनि पाशिन्यङ्कुशिनि महाकामेश्वर महावजेश्वरि महाभगमागिनि महाश्रीसुन्दर सर्व सिद्धि प्रदचक्रस्वामिन्यतिरहस्य योगिनि श्रीश्रीमहाभट्टारिके सर्वानन्दमयचक्रम्वामिनि परापररहस्ययोगिनि त्रिपुरे त्रिपुरेशि त्रिपुरसुन्दरि त्रिपुरवासिनि त्रिपुरमालिन त्रिपुराम त्रिपुराम्बे महात्रिपुरसुन्दरि महामहेश्वर महामहाराज्ञि महामहाशक्ते महामहागुप्ते महामहाज्ञप्ते महामहानन्दे महामहारुपन्दे महामहाशये महामहा श्रीचक्र नगरसाम्राज्ञि नमस्ते नमस्ते स्वाहा । श्री' ह्रीं ऐं ॐश्रो परदेवतार्पणमस्तु ॥ इति खङ्गमालामन्त्र समाप्तः ।