________________
७०
अथ खङ्गमालामन्त्रः ।
अस्य श्रीखङ्गमालामन्त्रस्य उपस्थाधिष्ठायी वरुणादित्यऋषये नमः शिरसे, गायत्रीछन्दसे नमः मुखे, ललिता देवतायै नमः हृदये. कईलही बीजाय नमः गुह्ये, हसकह रहीं शक्तये नमः पादयोः, सकलह्रीं कीलकाय नमः नभौ, श्रीललिता देवताप्रसाद सिद्धयर्थे पाठे विनियोगाय नमः सर्वांगे । कूटत्रयद्विवृत्या करषडंगन्यासौ ।
ध्यानम् पद्मरागप्रतीकाशां त्रिनेत्रां चन्द्रशेखराम्। नवरत्नलसद्भूषा भूषितापादमस्तकाम् ॥ १॥ पाशाङ्कुशौ पुष्पशरान् दधतीं पुण्ड्रचापकम् । पूर्णतारुण्यलावण्यतरः ङ्गतकलेवराम ॥
स्वसमानाकारवेषका मेशा श्लेषसुन्दरम् |२|| इति ध्यात्वा मानसैः सम्पूज्य ।
ॐ ऐं ह्रीं श्रीं ॐ नमस्त्रिपुरसुन्दरि हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्र देव्यखदेवि कामेश्वरि भगमालिनि नित्यक्लिन्ने भेरुण्डे वह्निवासिनि महावरेश्वरि शिवदूति त्वरिते कुलसुन्दरि नित्ये नीलपताके विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये परमेश्वर परमेश्वरि मित्रीशमय षष्ठीशमय्युड्डीशर्माय चर्यानाथमयि लोपामुद्रामय्यगस्तमाय कालतापनर्माय धर्माचार्यमयि मुक्तकेशीश्वरमय दीपकलानाथमयि विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमय कल्याणदेवमय रत्नदेवमयि वासुदेवमय श्रीरामा नन्दमय्याणिमासिद्धे लघिमासिद्धे महिमा सिद्धे ईशित्वसिद्धे वशित्वसिध्धे प्राकाम्यसिध्धे मुक्तितिध्वे इच्छासिध्धे प्राप्तिसिध्धे सर्वकाम सिधे ब्राह्ममाहेश्वरि कौमारि वैष्णवि वाराहि माहेन्द्र चामुण्डे महालक्ष्मी सर्वसंक्षोभिणि सर्वविद्रविण सर्गकर्षिणि सर्गवशङ्करि