________________
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वला .
हिन्दोलद्युतिहोरपूरिततरे हे राङ्गदे कङ्कणे । मञ्जीरौ मणिकुण्डले मुकुटमप्यर्धेन्दुचुडामणि ___ नासामौक्तिकमगुलीयकटको काञ्चीमपि स्वीकु ॥६॥ सर्वाङ्गे धनसारकुंकुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च भालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽश्चितं
___ कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ।।७।। कल्हारोत्पलमल्लिका कुरवकैः सौवर्णपंकेसहैं___ र्जातीचम्पकमालतीबकुलकैर्मन्दारकुलादिभिः । केतक्या करवीरकैर्बहुविधै. क्लुप्ताः सजो मालिका
संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ।।८।। हन्तार मदनस्य नन्दयसि येरगैरनङ्गाज्ज्वलै
यभृङ्गावालनीलकुन्तलभरैबेघ्नाास तस्याशयम् । तानीमानि तवाम्ब कामलतराण्यामोदलीलागृहा. ___ण्यामोदाय दशाङ्गगुलघृतधूपैरहं धूपये ।।९।। लक्ष्मीमुज्ज्वलयामि रत्ननियहोद्भास्वत्तरे मन्दिरे
मालारूपविलाम्बतैमर्माणमयस्तम्भेषु संभावितैः । चित्रोटकपुत्रिकाकरधृतैर्गव्यो तैर्वधित
दिव्योर्दीपगणैधिया गिरिसुते संतुष्टये कल्पताम ॥१०॥ ह्रींकारेश्वरि तप्तहाटककृतैः स्थालोसहभृत
दिव्यान्नं धृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्कगदधियुत माणिक्यपात्र स्थितं
माषापूपसहस्रमम्व सफल नैवेद्यमावेदये ॥११॥