________________
कामपूर्णजकारख्यश्रीपीठान्तर्निवासिनीम् । चतुराज्ञाकोशमूलां नौमि श्रीत्रिपुरामहम् ॥१२॥ इतिद्वादशभिः श्लोकः स्तवनं सर्वसिद्धिकृत् । देव्यास्त्वखण्डरूपायाः स्तवनं तव तथ्यतः ॥१३॥ भूमौ स्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं शिवे ॥१४॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोडयमितिमां मत्वा क्षमस्व परमेश्वरि ।।१५।। षडङ्गदेवता नित्या दिव्यौघादित्रयान् गुरून् । नमाम्यायुध देवींश्च शक्तीश्चावरणस्थिताः ॥१६॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१७।। बालभावानुसारेण भूयोमम विचेष्टितम् । मातृवात्सल्यसदृशं त्वया देवि विधीयताम ॥१८॥ दीनोऽहंपापयुक्तोऽहं दारिद्रगैक निकेतनः । समुद्धर कृपासिन्धो कामान् मे सफलान् कुरू ॥१९॥
इति स्तोत्रं ।
अथ सुवासिनीपूजा । अथ परदेवताप्रीतये शक्ति यजेत् । तां च यथोक्तलक्षणां सुवासिनी परकीयां स्वकीयां वा चातुवान्तर्गता शुभासने उपाविशेत् सा चेद्दीक्षिता तदेव शोधनविधिः ।
एं ह्रीं श्रीं ऐं क्लीं सौः त्रिपुरागै नमः । इमां शक्ति पवित्रां कुरु कुरु मम शक्ति कुरु कुरु स्वाहा । इत्यभिषेकमन्त्रपूर्वकं सामान्यार्यसलिलेन त्रिः संप्रोक्ष्य ।