________________
ऐही श्रों मूल पुण्यं जुहोमि स्वाहा। .. पाप . . .
विकल्पं... . , कृत्यं ,
, धर्म . . अकृत्यं . .
. अधर्म. , . संकल्पं, . .. अधर्म , वौषट्
ऐं ह्रीं श्रीं इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतः जाग्रस्वप्नसुशुप्त्यवस्थासु मनसा वाचा कर्मगा हस्ताभ्यां पझ्या मुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्व ब्रह्मार्पणं भवतु स्वाहा । इति पूर्णाहुति विभाव्य ।
ऐं ह्रीं श्री आद ज्वलति ज्योतिरहमस्मि । ज्योतिज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा । ___इति मंत्रेण आत्मनः कुण्डलिनीरूपे चिदग्नौ होमबुद्धया जुहुयात् । आविसर्जनं शंखं विशेषांर्यपात्रं च न चालयेत् । इति पात्रासादनम्॥
आवाहनम् ॥ मूलाधारादाबिह्मबलं विलसन्ती बिसतन्तुतनीयसी विद्युत्पु.पि. अरां विवस्वदयुतभास्वत्प्रकाशां परश्शतसुधामयूखशीतलां तेजो. दण्डरूपां परचिति भावयेदिति ।
अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यायेत् यथा--
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥
मानस रुपचर्य तां पुनस्तेजोरूपेण परिणतां परमशिवज्योति. रभिन्नप्रकाशात्मिकां वियदादि विश्वकारणां सर्वावयवावभासिका स्वात्माभिमा परचिति सुषुम्णापथेन उद्गगमय्य विनिभिन्न