________________
४० ३ ऐ अखण्डैकरसानन्दकरे परसुधात्मनि । . .
स्वच्छन्दस्फुर गामत्र निधे हे कुलनायिके ॥१॥ ३ क्लीं अकुलस्थामृताकारे शुद्धज्ञानकरे परे ।
अमृततत्वं निधेह्य स्मन् वस्तुनि क्लिन्नरूपिणि ॥२॥ ३ सौः त्वद्रूपिण्यैकरमस्य त्वं कृत्वा घेतत्त्वरूपिणि ।
भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥३॥ ३ ऐं प्ल् हूखौः जू मः अमृते अमृतॊद्भवे अमृतेश्वरि अमृत
वषिणि अमृतं स्त्रावय स्रावय स्वाहा ॥४॥ ३ ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु कुरु सौः रहौः स्वाहा॥५॥ मूलेन सप्तवारं जपेत् ॥ इत्यर्धशोधनम् । इति विशेषाध्येस्थापनम् ।
अथात्मपात्रस्थापनम् । त्रिकोण-वृत्त-चतुरास त्मकं मण्डलं विलिख्य मूलेन अभ्यर्च्य आधारोगरे आत्मपात्रं संस्थाप्य
ऐं हों श्री हंसः हंसाय नमः इत्यभ्यर्चयेत् ।
गुरुपात्रस्थापनम् । विशेषार्घ्यपात्रस्य दक्षभागे त्रिकोणवृत्तचतुरस्रात्मकं मण्डलं विलिख्य मूलेन अभ्यर्थं आधारोपरि गुरुपात्रं संस्थाप्य
ॐ ऐं ह्रीं श्रओं ऐं क्लीं सौः हमः शिवः सोऽहं हंमः शिवः इस खु फे हमक्षम लव य् स् हू ख फ्रें सहक्षमलवरयीं इसाः स्हौः नमः इति अभिमन्त्रयेत् ।
विशेषाामृतात् किश्चत् गुरुपात्रे उद्धृत्य गुरुत्रयं यजेत् । मन्निहिताय गुरुवे निवेदयेत् ।
पुन. आत्मपात्रे किश्चिद् विशेषाामृतमुद्धृत्य स्वशिरसि भीगुरुं त्रिपुरुष गुरुपादुकामन्त्रेण यजेत् ।