________________
w w wa
ऐं ह्रीं श्रीं षोडश कलात्मने सं सोममण्डलाय सामान्यार्थ्य पात्रामृताय नमः । इति कर्पूरादिवासितं वर्धनीजलमापूर्य क्षीरविन्दु दत्ता सोममण्डलत्वेन विभाविते तस्मिन् जले पूर्वोक्तक्रमेण३ अं अमृताय नमः । । ३ लु चन्द्रिकायै नमः । ३ आं मानदाय . । ३ लूं कान्त्य ३ इं पूषाये
३ एं ज्योत्स्नायै ।। ३ ई तुष्टये
३ ऐं श्रियै ३ पुष्टये
३ ओं प्रोत्यै । ३ ऊ रत्यै
३ औं अंगदायै ।। ३ ऋ धृत्यै ।
३ अं पूर्णाय । ३ ऋ शशिन्यै .
३ अः पूर्णामृतायै , । इति षोडश सोमकलाः पूजयेत् ।
ततः पूर्ववत् विदिक्षु मध्ये च ३ प्रथमकूटं हृदयाय नमः हृदय. शक्तिश्रीपादुकां पूजयामि नमः । ३ द्वितीयकूटं शिरसे स्वाहा शिरःशक्तिश्रीपादुकां पूजयामि नमः । ३ तृतीयकूटं शिखायै वषद शिखाशक्तिश्रीपादुकां पूजयामि नमः। ३ प्रथमकूटं कवचाय हुम् कवचशक्तिश्रीपादुकां पूजयामि नमः । ३ द्वितीयकूटं नेत्रत्रयाय वौषट् नेत्रशक्तिश्रीपादुकां पूजयामि नमः। ३ तृतीयकटं अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि नमः । इति पुष्पैः षडङ्गमम्यचयेत् । इति सामान्याय॑स्थापनम् ।
अथ विशेषाय॑स्थापनम् ॥ सामान्याोदकेन तद्धक्षिणतः बिन्दु-त्रिकोण-षट्कोण-वृत्तचतुरस्रात्मकं मण्डलं परिकल्प्य विन्दो सानुस्वारं तूर्यस्बर (ई) मालिख्य चतुरस्र प्राग्वत् षडङ्ग विन्यस्य कूटत्रयेण त्रिकोणे कोणानभ्यर्च्य पुरोभागादि प्रादक्षिण्येन कृटत्रयं द्विरावृत्या षट्कोणं कुसुमादिभिः समभ्वर्चयेत् ।