________________
३४
पुरतो वर्धिनी त्रस्थिनाम्भमा बिन्दु - त्रिकोण षट्कोण-वृत्त - चतुरत्रात्मकं मण्डलं मत्स्यमुद्रया निर्माय चतुरस्त्रस्य अग्नीशनैर्ऋत्यवायु कोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण -
३ ऐ हृदयाय नमः | ३ क्लीं शिरसे स्वाहा | ३ सौः शिखायै वषट् ।
( अत्र ३ = ऐं ह्रीं श्रीं ज्ञेयम् )
इति पुष्पै षडङ्गमभ्यचयेत् । तत अस्त्राय फडिति क्षालितश्रीं अं दशकलात्मने वह्निमण्डलाय सामान्यार्ध्यपात्राधाराय नमः । इति निधाय अग्निमण्डलत्वेन विभाविते तस्मिन् स्वप्रादि प्रादक्षिण्येन -
३. यं धूम्रार्चिषे नमः ।
३ र ऊष्मायै नमः ।
३ लं ज्वलिन्यै नमः । ३ वं ज्वालिन्यै नमः । ३ शं विस्फुलिंगिन्यै नमः ।
३ षं सुश्रियै नमः । ३ सं सुरूपायै नमः ।
३ हं कपिलायै नमः 1 ३ कं हव्यवाहायै नमः । ३ क्षं कव्यवाहायै नमः । आधारोपरि अस्त्रक्षालितं शंखं सूर्यमण्डलाय सामान्यार्घ्यपात्राय नमः । इते संस्थाप्य सूर्यमण्डलात्मकतया व्यातस्य पूर्वोक्तक्रमेण
इति दश हेकलाः सम्पूज्य
ॐ ऐं ह्रीं श्रीं द्वादशकलात्मने
३ छं दं सुषुम्णायै नमः ।
३ कं भं तपिन्यै नमः । ३ ख ब तापिन्यै
३ जं थं भोगदार्थ
३ झं तं farst
३ णं बोधिन्य
३ गंफ धूम्रा ३६ प मरिच्ये ३ ड नं ज्वालिन्यै ३ चंध रुच्ये 1 इति द्वादश सूर्यकलाः सम्पूज्य तस्मिन् शंखे
३ टं ढ धारिण्यै
३ ठ ंड क्षमाये
10
12
३ ऐं कवचाय हुम्
३ क्लीं नेत्रत्रयाय वौषट् । ३ सौः अस्त्राय फट् !
19
1."
L
20
2.0
10
I