________________
अथ वाग्देवतान्यासः॥ ऐं ही श्री अं आं ई ई उ ऊ ऋ ॠललं ए ऐ ओ औ अं अः ब्लू वशिनीवाग्देवतायै नमः शिरसि । ऐ ही श्री के खं गं घं डं क्ल्हों कामेश्वरीवाग्देवतायै नमः, ललाटे। . च छ ज झ बन्ब्ली मोदिनीवाग्देवतायै नमःभ्रमध्ये ।
टं ठंड ढ णं ग्लू विमलावाग्देवतायै नमः कण्ठे ।
तथं दं धनं उम्री अरुणावाग्देवतायै नमः हृदये । .... पं फ ब भ मंह सू ल् व्यू जयिनीवाग्देवतायै नमः नाभौ । , य रं लं वं झम र य सर्वेश्वरीवाग्देवताये नमः लिंगे।
. शं बं सं हं लं क्षं क्ष्नी कौलिनीवाग्देवतायै नमः मूलाधारे। ॐ ऐं ही श्री कं नमः शिरसि । ॐ ऐं ही श्री हनमः मुखे । .. ऐं नमः मूलाधारे । लं नमः दक्षभुजे। ई नमः हृदि ।
ही नमः वामभुजे। लं नमः दक्षनेत्र । सं नमः पृष्ठे । ही नमः वामनेत्रे । कं नमः दक्षजानौ। ह नमः भ्रमध्ये । लं नमः वामजानौ।
सं नमः दक्षश्रोत्रे । हो नमः नाभौ । . कं नमः वामश्रोचे । इति वर्णन्यास । बालार्कमण्डलाभांसां चतुर्बाहु त्रिलोचनाम् । '
पाशाइकुशधनुवाणान् धारयन्तीं शिवां भजे ॥ इति ध्यानोक्तां श्रीमहात्रिपुरसुन्दरी स्वहृदि ध्यात्वा मानसोपचारः सम्पूज्य किचिनमूल प्रजप्य योनिमुद्रया प्रणमेत् । इति न्यासविधिः ।।