________________
अथ करशुद्धिन्यासः ।
ॐ ऐं ह्रीं श्रीं अं मध्यमाभ्यां नमः ।
મે
ॐ अनामिकाभ्यां नमः ।
सौः कनिष्ठिकाभ्यां नमः ।
१
M
20
20
."
2."
33
"
आत्मरक्षान्यासः ।
ॐ ऐं ह्रीं श्री ं ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष इति हृदयेऽजलि दधात् ।
चतुरासनन्यासः ।
ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यासनाय नमः । इति मूलाधारे न्यसेत् । हैं हृक्लीं सौः श्रीचक्रासनाय नमः |
इषैः मुक्ली हस्सौः सर्वमन्त्रासनाय नमः ।
३१
ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः । - इति त्रिभिर्मन्त्रैर्मुहुर्मुहु पुष्पक्षेपेण देवतासनानि श्रीचक्रे न्ययेत् ।
"
अं अंगुष्ठाभ्यां नमः ।
आं तर्जनीभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ।
M
ॐ ऐं ह्रीं श्रीं ऐं हृदयाय नमः ।
ऐं ह्रीं श्रीं क्लीं शिरसे स्वाहा ।
"
2
अथ बाळाषङ्गन्यासः ॥
सौः शिखायै वषट् ।
ऐ कवचाय हुम् ।
क्लीं नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।