________________
२७
अथ प्राणप्रतिष्ठा ॥ .. हृदि दक्षहस्त दत्वा ॐ आं ह्रीं क्रों यं रं लं वं शं षं संहं ळं क्षं सोहं हंसः मम प्राणा. इह प्राणाः। __ॐ आं ही क्रों यं रं लं वं शं षं सं हं ळ क्षं सोहं हंसः मम जीवं इह स्थितः । ___ॐ आं हों को यं रं लं वंशं षं स ह क्ष सोहं हंसःमम सर्वेन्द्रियाणि इह स्थितानि । - ततः त्रिः प्राणानायम्य ॐ ऐं ह्रीं श्रीं
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥
इति युगपद्वामपाणिना भूतलाघातत्रयं करदृष्ट्यावलोकनपूर्वक तालत्रयेण च भौमान्तरिक्षदिव्यान् विघ्नानुत्साय ॐ ऐं ही श्रो नमः इति मन्त्रमुच्चरन् अङ्कशमुद्रया शिरबां बद्ध्वा श्रीदेवीरूपमात्मानं भावयन् स्वदेहे न्यासजालात्मकं वज्रकवचं विदधीत ।
__ अथ न्यासविधिः ॥१३ तत्रादौ मातृकान्यासः । ॐ अस्य श्रीमातृकान्यासस्य ब्रह्मणे ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । श्रीमातृकासरस्वत्यै देवतायै नमः हृदये । - ૧૩ પ્રાણપ્રતિષ્ઠા પછી અંતમાકા ન્યાસ, બહિમાતૃકા ન્યાસ સંહાર માતૃકાન્યાસ, અને કલામાતૃકા ન્યાસ કરીને શરીરને મંત્રમય બનાવવાનું છે. માતૃકા એટલે અ થી લઈ ક્ષ સુધીના અક્ષરે જે પ૧ થાય છે. શરીરના પણું ૫૧ ભાગો કલ્પી તે પ્રત્યેક વિભાગમાં એક એક માતૃકાને ન્યાસ કરવાનું હોય છે.