________________
२०
.
नाथपारायणम् । तत्र शिवऋषः । त्रिष्टुप् छन्द । सुन्दरी देवता। हीं बीजम् । श्री शक्तिः । क्लीं कीलकम् । नाथपारायणे विनियोगः । अत्र नाथत्रयेण द्विरावृत्या षडङ्ग कृत्वा ध्यायेत् ।।
मूलाधारगते प्रातःकमले वह्नमण्डले । वाग्बीजरूपां नित्यां तां विद्युत्पटलभासुराम ।।१।। पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसकराम् । स्वेच्छागृहितवपुषं युगनित्याक्षरात्मकाम् ॥२॥ घटिकाचरणोपेतां परितः प्राञ्जलोनथ । ज्ञानमुद्रावरकरान्वाग्भवोपास्तितत्परान् । नवनाथान्स्मरेन्मूलपङ्कजे वहिमण्डलं ॥३॥ इति ध्यात्वा नवनाथात्मकत्वेन मूलविद्यां जपेत् । यथा ४ ही श्री मूलं दिननित्याविद्याहंसः अं आं इ ई उ ऊ ऋ ॠ ही श्री श्रीप्रकाशानन्दनाथरूपिणी श्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूजयामि ।। ४ मूलं दिननित्याविद्यां चोच्चार्य लू ल ए ऐ ओं औं अं अः ह्रीं श्रीं श्रोविमर्शानन्दनाथ रू । ४ मूलं दिन नेत्ये कं खं गं घ ङ २ श्रोआनन्दानन्दनाथ रू० । ४ मूलं दिननित्ये च छ ज झ २ श्रीज्ञानानन्दनाथ रू० । ४ मूलं दिननित्ये टं ठंडं ढंणं २ श्रीसत्यानन्दनाथ रूपिणी० । ४'मूलं दिननित्ये तं थं दं धन २ श्रीपूर्णानन्दनाथ रूपिणो० । ४ मूलं दिननित्ये पं फ ब भ मं २ श्रीस्वभावानन्दनाथ रूपिणी। ४ मूलं दिननित्ये यं लं वंश २ श्रीप्रतिमानन्दमाथ रूपिणी । ४ मुलं दिननित्ये षं संह क्ष २ श्रीसुभगानन्दनाथ रूपिणी । श्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूजयामीति नवनाथात्मकत्वेन मूलविद्या जपित्वा घटिकापारायणं कुर्यात् ।