________________
१५:
'ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्व जनमनोहारि सर्वमुखरजिनि, क्लीं ह्रीं सौः सर्वराजवशङ्कर सर्व स्त्रीपुरुषवशङ्कर सर्वदुष्टमृगवशंकरि सर्वसत्त्ववशङ्करि (त्रैलोक्य) अमुकं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐ ( इत्यष्टन व ति• वर्णा राजश्यामला पूर्वोक्ताभिरङ्गोपादुकेत्येताभिश्चतसृभिर्विद्याभिपाङ्गः सहिता हच्चके ध्येया ||३०||
:
* ल' बाराहि ऌ उन्मत्तभैरविपादुकाभ्याम् नमः ।
( इयं वार्ताल्यभूङ्गता लघुवार्ताली) ।। ३१ ।।
ॐ ह्रीं नमो वाराहि घोरे स्वप्न ठः ठः स्वाहा । '
( इय' वार्ताल्या उपाङ्गभूता स्वप्नवाराही) ||३२||
.6
“ऐ नमो भगवति महामाये पशुजनमनोवाक्चक्षुस्तिरस्करण कुरु कुरु हुं फट् स्वाहा | ( इयं वार्ताली प्रत्यङ्गभूता तिरस्करिणी) ||३३ ॥ ऐं ग्लौं' हररूपूरे हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौः अमुकानदनाथ श्रीपादुकां पूजयामि नमः (एषावार्ताली गुरुपादुका ) ॥ ३४ ॥ ऐं ग्लों ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अधिनि नमः । रून्धे रून्धिनि नमः । जम्भे जम्भनि नमः | मोहे मोहिनि नमः । स्तम्भे स्तम्भिनी नमः । सर्वदुष्टप्रदुष्टान सर्वेषां सर्ववाकू चित्तचक्षुमुख गतिजिह्वास्तम्भन कुरु कुरु शीघ्र वश्यं ऐं ग्लौं ठः ठः ठः ठः हु अस्त्राय फट् ' ( इति द्वादशोतरशताक्षरो महावाराहीमन्त्रः )
पूर्वाकाभिश्चतसृभिर्युक्तयं' महावाराही आज्ञाचक्रे ध्येया । ||३५|| 'कएईल हसकहल सकलहीं इय कादिपूर्तिविद्या ।
A
"
हस कलह सहलस कल ही इयं हादिपूर्ति विधा ' ( इति श्री पूर्तिविद्या ब्ररन्ध्रे ध्येयाः || ३६ | | )
'ऐ श्री ऐकली' स: ऐ ग्लौ हस्रूफे हंसक्षमलवरयू सहक्षमलवरयी हुमौः स्हौः अमुकानन्दनाथ श्रीगुरुपादुकां पूजयामि नमः (इति सर्वमन्त्रसमष्टिरूपिणी महापादुकां द्वादशान्ते) ॥३७॥ ॥ इति रश्मिमाला ॥
?