________________
१२४
अष्टाङ्ग सिद्धिपञ्चाङ्गानुसारेण संकल्पः । यथा
स्वस्ति श्रीसंवत् २०४३ शालिवाहन शके १९०८ फाल्गुन कृष्णे अमावास्यां रविवासरे कल्याद्यहर्गण १८५८४१८ अस्मिन् देवमातृका माने ख युगे, थ परिवृत्तौ ल वर्षे । उ मासे । ८ सुभगानंदनाथ वासरे । च घटिकोदये । ळ सलिलदिने । आ भगमालिनीनित्याया । श्री देवी प्रीत्यर्थ जपे ( पारायणे) विनियोगः ।
प्रस्तुत पुस्तके १९ पृष्ठे अंग पारायणमस्ति । तत्र च 'अष्टागविद्या' इति पदमस्ति । 'अष्टांगविद्या' इत्यनेन युगाद्याष्टपदार्थानाम द्योतका अष्टौवर्णाः । अष्टांगसिद्धि प्रकाराद्वगन्तव्या । तत्र च वारघटिके दिनेनित्ये वर्षमासौ युगपरिवृत्तिः इति युग्मादीनां द्योतक वर्णाः प्राह्याः । यथा - क्रमेण प्रतिद्वितीयंवर्ण सविन्दुकं कर्णेनाष्टाक्षरात्मका: विद्या भवति इति ।
अस्मिन उदाहरणे -
२६
युग खं, परिवृत्ति १७थ, वर्षाणि २२फ, धमास च तव ( दिन )य, ३ घटिका च उदय, ८ वार श, सुभगानंदनाथा, २ नित्यानित्य किलन्ना इ, अतः श चं, चइ, प उ, खतं, इत्यष्टांग विद्या
एवं दिननित्याविद्या (घटिकापारायणे) मपि ज्ञेवा यज्ञं दिननित्याविद्या |
एतद्यर्थ परमानंदतत्रे
तत्त्वात्मकत्वमपि वै नित्यास्त्रिंशत् समीरिताः क्रमव्युत्क्रमयोगेन स्वराणां च महेश्वरि ॥ नववर्गात्मका नाथा वारात्मानः प्रकीर्तिता । सूर्योदयाख्याघटिका : कीर्तिताः पञ्चसंख्यकाः || मिथुनानां चतुष्केण विद्या चाष्टाङ्गसंज्ञिता । वारघटयो दिनानित्यावर्ष मासा युगादृतिः ॥ मिथुने मिथुने देवि बिन्दुयोगः प्रकीर्तितः ।