________________
अथ ध्यानम् ।
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मिमुखीमापीनवक्षोरुहाम् ।
पाणिम्यामलिपूर्णरत्नचषक रक्तोत्पलं बिभ्रती - सौम्यां रत्नघटस्थलचरणां ध्यायेत्परामम्बिकाम् ॥ ततो मानसोपचारैः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ॥ इति ध्यात्वाऐ ही श्रो श्रामात्रे नमः ।। ३ अष्टमीचन्द्रविभ्राज ३ श्री महाराज्यै । । दलिकस्थलशोभितायै नमः। ३ श्रीमत्सिंहासनेश्वये ।। ३ मुखचन्द्र कलङ्काभमृग ३ चिदग्निकुण्डसंभूतायै,, । नाभिविशेषकायै । ३ देवकार्यसमुद्यतायै । ३ वदनस्मरमाङ्गल्यगृह ३ उद्यद्भानुमहस्त्राभायै ,, । तोरणचिल्लिकायै ।। ३ चतुर्बाहुसमन्वितायै ।। ३ वक्रलक्ष्मीपरोवाहच ३ रागस्वरूपपाशाढयायै । लन्मीनाभलोचनायै ।। ३ क्रोधाकाराङ्कुशो. ३ नवचम्पकपुष्पाभना
सादण्डविराजितायै । ३ मनोरूपेक्षुकोदण्डायै ..।। ३ ताराकान्तितिरस्कारिना ३ पञ्चतन्मात्रसायकाये , । साभरणमासुरायै । ३ निजा णप्रभापूरमज्ज३ कदम्बमञ्जरीक्लप्त
द्ब्रह्माण्डमण्डलायै ।। कर्णपूरमनोहरायै । ३ चम्पकाशोकपुन्नाग | ३ ताटङ्कयुगलीभूत
सौगन्धिकलसत्कचायै ..। तपनोडुपमण्डलाय । ३ कुरुविन्दमणिश्रेणीकन ३ पद्मरागशिलादर्श
कोटीरमण्डितायै ।। परिमाविकपोलभुवे ।।
मना
बलारी
।