________________
३ ही कारमयसौवर्णस्तंभ ३ ही कारहिमवद्वगायै . । विमपुत्रिकायें
" ।
| ३ ही कारार्णकौस्तुभायै ।। ३ हो कारवेदोपनिषदे ।। ३ ही काराध्वरदक्षिणाये । ।
३ ही कारमंत्रसर्वस्वायै ।। ३ ही कारनंदनारामनव. ३ ही कारपरसौख्यदाय ३०..।
कल्पकवल्लय . ।। अनेन श्रीललितात्रिशतीनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा भगवती श्रीराजराजेश्वरिमहात्रिपुरसुंदरीदेवता प्रीयताम् ॥
॥ इति श्रीललितात्रिशतीनामानि ।।
॥ नमोऽतललितासहस्रनामावलिः ॥
संकल्पः । अत्यादि० मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्ट सिद्धयर्थं ललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्य कर्म करिष्ये । विनियोगः ।।
अस्य श्रीललितासहस्रनामस्तोत्रमालामंत्रस्य वशिन्यादिवाग्देवता ऋषयः। अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरीदेवता । ऐं क ४ बीजम् । सौः स ३ शक्तिः। क्लो हप कीलकम् । श्री महात्रिपुरसुन्दरीदेवताप्रसादसिद्धयर्थ सहस्रनामभिः अमुकद्रव्य -समर्पणे विनियोगः । तत्रादौ शिरसे, मुखे हृदये, गुह्ये, पादयोः, नाभी, सर्वाङ्गेति चतुर्थ्यन्तेन ऋष्यादिन्यासान्विधोय ।
करषडंगं कृत्वा सिन्दूरारुणेति देवी ध्यायेत् ।