________________
(૨. માત્ર અસમાસિત પતિ શબ્દના રૂપ पति - स्थाभी. पुंलिंस.
3. श्री → सभी. स्त्री० १ पतिः पती पतयः । १. श्रीः श्रियो श्रियः । २ पतिम् पती पतिन् । ।२. श्रियम् श्रियौ श्रियः । ३ पत्या पतिभ्याम् पतिभिः ।। 3. श्रिया श्रीभ्याम् श्रीभिः । . ४ पत्ये पतिभ्याम् पतिभ्यः । ४. श्रिये-श्रियै श्रीभ्याम् श्रीभ्यः । ५ पत्युः पतिभ्याम् पतिभ्यः । ५. श्रियः-श्रियाः श्रीभ्याम् श्रीभ्यः । ६ पत्युः पत्योः पतीनाम् । ६. श्रियः श्रियाः श्रियोः श्रियाम्-श्रीणाम् ७ पत्यौ पत्योः पतिषु । | ७. श्रियि-श्रियाम् श्रियोः श्रीषु । सं० पते ।
|सं० श्री! આ પ્રમાણે ઘી, પૂ વગેરે ધાતુ સાધિત સ્ત્રીલિંગ
मन तथा सुधी, (स्त्रीलिंग)-३५१२१॥ |४.सखि ५i ७ ३५ ॥ सखा, सखायौ, सखायः ।
सखायाम्, सखायौ, सखीन् ।
Guीन। ३५ पति श०६ प्रमो . || ५. स्त्री ।। ३५
(६. अवी, तरी, तत्री, | १ स्त्री स्त्रियौ स्त्रियः ।
लक्ष्मी, तथा प्रधी वगैरे | २ स्त्रियम्-स्त्रीम् स्त्रियो स्त्रियः । स्त्रीः ।ladई रात होने ३ स्त्रिया स्त्रीभ्याम् स्त्रीभिः । | प्रथमायनमा स् ४ स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः । નિત્ય લાગે. અર્થાત વિસર્ગ ५ स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः । કાયમ રહે. બાકીનારૂપો ६ स्त्रियाः स्त्रियोः स्त्रीणाम् । नदी प्रमाणे याय ७ स्त्रियाम् स्त्रियोः स्त्रीषु । अवीः। अव्यौ, अव्यः । स्त्रि ।
(Sule....
४ सुधिये सुधीभ्याम् सुधीभ्यः । ७ सुधी पुं० श्रेष्ठ मुखियागो
५ सुधियः सुधीभ्याम् सुधीभ्यः । १ सुधीः सुधियौ सुधियः ।
६ सुधियः सुधियोः सुधियाम् । २ सुधीम् सुधियौ सुधियः । ७ सुधियि सुधियोः सुधीषु । ३ सुधिया सुधीभ्याम् सुधीभिः ।।
सुधि - सुधी ।
75