________________
ख्यातीर्यती अरिअना धातुखो
• ख्या, ऋ, सृ, ह्वे, शक्, उच्, मुच्, वच्, सिच्, लुट्, पत्, क्लिद्, क्ष्विद्, मद्, विद्, शद्, सद्, स्विद्, ऋध्, क्रुध्, क्षुध्, ग्रुध्, रध्, शुध्, सिध्, आप्, कुप्, गुप्, दिप्, युप् रुप्, लिप्, लुप्, सृप्, क्षुभ्, तुभ्, नभ्, लभ्, क्लम्, क्षम्, गम्, तम्, दम्, भ्रम्, शम्, श्रम्, सम्, कृश्, नश्, भृश्, भ्रश्, वृश्, तुष्, तृष्, दुष्, विष्, पुष्, प्लुष्, रिष्, रुष्, विष, वुष्, व्युष्, शिष्, शुष्, हष्, अस्, कुस्, घस्, जस्, तस्, दस्, बस्,
बिस्, ब्युस्, मस्, मुस्, यस्, वस्, मुह, स्निह, स्नुह ।
विस्, वुस्, शास्, द्रुह, • ईस ८७ धातुखो छे.
•
• अवश्य द्वितीय प्रारभां आवे छे. श्वयतीजीर्यति अरिअना धातुओ
• श्वि, जृ, ग्रुच्, ग्लुच्, ग्लुञ्च, म्रच्, म्लुच्, रिच्, विच्, शुच्, निज्, युज्, विज्, स्फुट्, चुत्, च्युत्, श्रुत्, श्चुत्, श्च्युत्, क्षुद्, छिद्, छृद्, तृद्, बुन्द्, भिद्, रुद्, स्कन्द्, बुध्, रुध्, तृप् दृप्, स्तम्भ, दृश्, श्लिष्, घुष्, उह, तुह्, दुह्, बृह ।
° કુલ ૩૯ ધાતુઓ છે. વિકલ્પે દ્વિતીય પ્રકારમાં આવે છે. रुचि - घुटि अशिक्षना धातुखो
• रुच्, घुट्, रुट्, लुट्, लुठ्, द्युत्, वृत्, श्वित्, श्विद्, स्यन्द्, मिद्, स्विद्, वृध्, शृध्, क्लृप्, क्षुभ्, तुभ्, नभ्, शुभ, सँभ्, भ्रश् भ्रंश्, ध्वंस्, भ्रंस्, स्रंस् ।
• કુલ ૨૫ ધાતુઓ છે.” બીજા પ્રકારમાં પરસ્ત્રે પદમાં આવે છે.
તૃતીય પ્રકાર
19
• प्रत्ययो जीभ प्रहार भुज
૧૪ ક્રુિરુક્તિ થાય . II धातुने अलागे.
III धातुना अंत्य इ, उ नो श्रमश: इय्, उव्, थाय छे. अशिश्रियम् ।
५
EL.CL. for ➡
IV धातुना अंत्य ओ नो लोप थाय छे. छत द्रु अदुद्रुवम् । 21. દશમાં ગણના તથા પ્રેરક ધાતુના અંગમાંથી ઞય નો લોપ થાય છે.
छत. 'भू' ->
भावयति
भाव् जने.
=
63