________________
| વેટ ધાતુની કારિકા | • स्वरतिः सूयते सूते, पञ्चमे नवमे च धूञ् । तनक्तिः वृश्चतिश्चान्ता, वनक्तिश्च तनक्तिना ॥ १ ॥
• मार्टि माजीत जान्तेषु दान्तौ क्लिद्यति स्यन्दते । रध्यतिः सेधतिः धान्तौ पान्ताः पञ्चैव कल्पते ॥ २ ॥
• गोपायतिस्तृप्यतिश्च त्रपते दृप्यतिस्तथा । मान्तौ शाम्यति क्षमतेऽश्नुते क्लिश्नाति नश्यति ॥ ३ ॥
• शान्तास्त्रयोऽथाक्षतिश्च निष्कुष्णातिश्च तक्षतिः । त्वक्षतिश्च षकारान्ता ह्यथ हान्ताश्च गाहते ॥ ४ ॥
• पदद्वये गृहतिश्च ऋकारोपान्त्यगर्हते । तृहति तृहति द्रुह्यतयो बृहति मुह्यति ॥ ४ ॥
• स्तृहति स्निह्यति स्नुह्यत्येते वेटकाहि धातवः ।
(अजन्तानां तु थल्येव वेट् स्यादन्यत्र सर्वदा ॥ ६ ॥ ) . स्वरान्त वेट • स्व,• सू (गण 4 आत्मने), • सू (गण 2 आत्मने) • धू - (uni. oual suaj) धू-(PULAR. Sarasa seauj.)व्यंजनान्त वेट (33) च तञ्च्, व्रश्च्, ज् अञ् त, मृज्, द् क्लिद, स्यन्द्, [७] रध, सिध, |प् क्लृप्, गुप. तृप्,
त्रप, दृप्, म् क्षम्, श् अश्, क्लिश्, नश्, स्| अक्ष, || निस् + कुष्, तक्ष्, त्वक्ष, ह गाह, गुह, गर्ह, तृह,
द्रुह, बृह, मुह, स्तृह, स्निह, स्नुह..
| વતન ભવિષ્યકાળ આદિ ચારના પ્રત્યયો
परस्मै
ताहे
तास्मि | तास्वः | तास्वःमः। तासि तास्थः तास्थ । ता | तारौ तारः ।
आत्मने तास्वहे | तास्महे । तासाथे । ताध्वे । तारौ | तारः ।
तासे
ता
47