________________
शंकुलया खण्डः
= वज्रव्रणः I
शंकुलाखण्डः । वज्रेण व्रणः II પૂર્વપદ ર્તા કે સાધન ઉત્તરપદ ધાતુ સાધિત રૂપ હોય ત્યારે થાય. ६. हरिणा त्रातः हरित्रातः । नखैः भिन्नम् IV જયારે અર્થ નો અર્થ ધન હોય ત્યારે તૃતીયાન્તનો ६. धान्येन अर्थः धान्यार्थः ।
नखभिन्नम् ।
અર્થ શબ્દ સાથે થાય.
=
=
V ઉત્તરપદ ખાવાની વસ્તુ હોય અને પૂર્વપદ તેમાં મિશ્રણ કરવાની વસ્તુ હોય ત્યારે थाय. हात गुडेन सह धानाः गुडधानाः । दध्ना ओदनः दध्योदनः ।
VIतृतीया अबु सभास
A. सरणताथी ऽरेतुं = अञ्जसाकृतम् । ४न्मथी अंध = जनुषान्धः । वगेरे.
भ्यारे... संज्ञापाय होय त्यारे मनसागुप्ता । मनसाज्ञायी ।
नहिंतर मनोगुप्तः । मनोज्ञायी ।
B. आत्मन् शब्६नो संख्या ५२5 उत्तर५६ साथै थाय.
आत्मना पञ्चमः इति आत्मनापञ्चमः 1
3. अतुर्थी क्लिति
(१) पूर्व५६ विार (परिणाम) होय उत्तर५६ विारी (पशिग़ामी) होय त्यारे थाय
=
=
=
.. कुण्डलाय हिरण्यम्
कुण्डलहिरण्यम् ।
=
(२) बलि, हित, सुख, रक्षित, वगेरे शब्हो साथै यतुर्थ्यन्त नामनो सभास थाय. ६. भूतेभ्यो बलिः भूतबलिः । गवे हितं गोहितम् । अर्थ (=प्रयोजन) शब्धान्त आ यतुर्थी तत्पुरुष समास भेनुं विशेषाग होय तेना લિંગ અને વચનને અનુસરીને વિગ્રહમાં વં શબ્દનું રૂપ લેવું
६.
द्विजाय अयं = द्विजार्थः चरुः । द्विजाय इमे द्विजार्थे माले ।
द्विजाय इमानि
द्विजार्थानि पुस्तकानि ।
=
(3) अतुर्थी अबुङ सभास
परस्मैभाषा, आत्मनेभाषा । परस्मैपदम् आत्मनेपदम् ।
102
=
=
=
4. पंथभी विलि
I भय, भीत, भीति, भी वगेरे भयवाथ तथा अपेत, अपोढ ( = २हित),
मुक्त, पतित, अपत्रस्त ( त्रासेलो) वगेरे शब्दो साथै पंयभ्यन्त नामनो खा सभास थाय. ६. चौराद्भयं = चौरभयम् । सुखाद् अपेतः
सुखापेतः । चक्रात् मुक्तः
चक्रमुक्तः ।