________________
पुनः पुनः पचति पापच्यते । ऋ विविच्य - वेविच्यते ।
अरार्यते । कृ चेक्रीयते ।
व्यच् विच्य,
५. अम्, अन् संतवाणा धातुमां द्विरुतिना अ पछीन् लागे छे. जने अ નો आथतो नथी.
=
t.. यम् → यम्य, ययम्य, यंयम्यते । जन् → जंजन्यते - जञ्जन्यते । ६. चर्, फल्, जप्, जभ्, दह, दंश्, भज्ञ, पश्, धातुभां पए। नियम (प) लागे. चर् चंचूर्यते चञ्चूर्यते । जप् → जंजप्यते / जञ्जप्यते
स्कन्द् धातुभां द्विरुक्ति पछी
७. वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, नी लागे छे. खने अनो आ न थाय. वनीवच्यते पत्
छत वञ्च्
पनीपत्यते
८. उपांत्ये ऋ लृ (भूणधातु डे संप्रसारराराथी) वाणा धातुओोभां द्विरुति
,
पछी री लागे छे. अ नोआ थतो नथी
६. ग्रह जरीगृह्यते । वृत् ववृत्य, वरीवृत्यते । ૯. આ પ્રત્યય પર રૂપો ચોથો ગણ આત્મનેપદ પ્રમાણે થાય છે. ६. बुध् बोबुध्यते, अबोबुध्यत, बोबुध्यताम्, बोबुध्येत, बोबुधांचक्रे, अबोबुधिष्ट, बोबुधिता, बोबुधिष्यते, अबोबुधिष्यत, बोबुधिषीष्ट ।
(यङ्लुबन्त (परस्मै)
ઘણી વારય પ્રત્યયનો લોપ થાય છે. સામાન્ય નિયમ મુજબ દ્વિરુક્તિ થાય છે. द्विरुस्त इ, उ नो गुए। खने अनो आ थाय छे त दा दादा । बोभू नियम (प) (9) सही लागे.
भू
विशेष नियम- १ उपांत्ये हस्व ऋ अरांत धातुमां द्विरुक्त अ पछी, रि, री लागे. छात. वृत् → वर्वत्, वरिवृत् वरीवृत् ।
૨ ઉપાંત્યું હસ્વ રૢ કારાંત ધાતુમાં દ્વિરુક્તઞ પછી ત્ તિ કે તી લાગે છે. &l.rt. क्लृप् चल्क्लृप्, चलिक्लृप्, चलीक्लृप् ।
૩ આના રૂપ ત્રીજો ગણ પરઐપદ પ્રમાણે .
भू → बोभोति - बोभवीति । अबोभोत् । अबोभवीत । बोभोतु - बोभवी । बोभूयात् । बोभविता । बोभविष्यति । अबोभविष्यत् । बोभूयात् बोभाव / बोभवाञ्चकार । अबोभावीत् / अबोभवीत् अबोभोत् / अबोभूत्।
1
95