________________
( ३१४ )
चक्रदत्तः ।
।
अनन्तर भी इस गुटिकाके खानेसे कोई हानि नहीं होती सुकुमार प्रकृतिवाले बालक तथा कामी पुरुषों को भी इससे कोई हानि नहीं होती ॥ १६९-१८१॥
शिवागुटिकागुणाः ।
षधि आदिके प्रयोग, विरुद्धभोजनदोष, क्रिमिदोष, पाप तथा कुरूपता इससे नष्ट हो जाते हैं । यह सेवकके धन, कांति, यश और सन्तानको बढाती, बलकारक तथा उत्तम वाजीकरण है । मुखमें रखनेसे राजाओं को वश करती तथा विवादमें जय करती है। इसका सेवन करनेवाला श्री, मेवा, स्मृति, बुद्धि, बल, संवत्सरप्रयुक्ता हन्त्येषा वातशोणितं प्रबलम् । उत्तम शरीर, पुष्टि, ओज, वर्ण, इंद्रियशक्ति, तेज तथा सम्पत्ति बहुवार्षिकमपि गाढं यक्ष्माणं चाढयवातं च ।। १८२ ॥ आदिसे युक्त होकर वलीपलित रहित २०० वर्षतक जीता है । इतनी आयु केवल १ वर्षके प्रयोगसे होती है, दो वर्षके प्रयोग करनेसे ४०० वर्षकी आयु हो जाती है । समस्त रोगों को नष्ट करने वाला मुनियोंने यह परमोत्तम रसायन आविष्कृत किया है। इसमें शिलाजतुका प्रयोग मुख्य है । वह शिलाजतु सर्व प्रथम समुद्र मंथन करते समय मन्दराचल पर्वतकी शिलाओंसे स्वेदरूपसे निकला था । उसे ब्रह्माजीने मानवजातिके हितार्थ पर्वतों की शिळाओं में रख दिया था । यह "शिवागुटिका" रसायन श्रीशंकरजीने गणेशजी के लिये बताया । सर्व प्रथम शिवजीने इसे कहा, अतः इसे " शिवा गुटिका ” कहते हैं ॥ १८२-१९३ ॥
अमृतभल्लातकी ।
ज्वरयोनिशुक्रदोष प्लीहार्शः पाण्डुग्रहणिरोगान् । ब्रघ्नवमिगुल्मपीनसहिक्का कासारुचिश्वासान् ॥ १८३ ॥ जठरं श्वित्रं कुष्ठं पाण्डु कैब्यं मदं क्षयं शोषम् ॥ उन्मादापस्मारौ वदनाक्षिशिरोगदान्सर्वान् ॥ १८४ ॥ आनाहमतीसारं सासृग्दरं कामलाप्रमेहांश्च ।
।
दर्बुदानि विद्रधिं भगन्दरं रक्तपित्तं च ॥ १८५ ॥ अतिकामतिस्थौल्यं स्वेदमथ श्लीपदं च विनिहन्ति विषं समौलं गराणि च बहुप्रकाराणि ॥ १८६ | मन्त्रौषधियोगादीन्विप्रयुतान्भौतिकान्भावान् । पापालक्ष्म्यौ चेयं शमयेद् गुडिका शिवा नाम्नी १८७ ॥ बल्या वृष्या धन्या कान्तियशः प्रजाकरी चेयम् । दद्यान्नृपवल्लभतां जयं विवादे मुखस्था च ॥ १८८ ॥ श्रीमान्प्रकृष्टमेधः स्मृतिबुद्धिबलान्वितोऽतुलशरीरः । पुष्टथोजोवर्णेन्द्रियतेजोबलसम्पदादिसमुपेतः ॥ १८९ ॥ वपिलित रोगरहितो जीवेच्छरदां शतद्वयं पुरुषः । संवत्सरप्रयोगाद् द्वाभ्यां शतानि चत्वारि ॥ १९० ॥ सर्वामयजित्कथितं मुनिगणभक्ष्यं रसायनरहस्यम् १९१ समुद्बभूवामृतमन्थनोत्थ:
स्वेदः शिलाभ्योऽमृतवगिरेः प्राक् । 'मन्दरस्यात्मभुवा हिताय न्यस्तश्च शैलेषु शिलाजरूपी ॥। १९२ ॥ शिवागुडिकेति रसायन
मुक्तं गिरिशेन गणपतये । शिववदनविनिर्गता यस्मा
न्नाम्ना तस्माच्छिवागुडिकेति ॥ १९३ ॥
[ रसायना -
यह एक वर्ष सेवन करने से प्रबल वातरक्तको नष्ट करती है, तथा राजयक्ष्मा और ऊरुस्तंभ नष्ट करती है तथा ज्वर, योनिदोष, शुक्रदोष, प्लीहा, अर्श, पांडु और ग्रहणीरोग, बद, वमन, गुल्म, पीनस, हिक्का, कास, अरुचि, श्वास, उदर, सफेद कुष्ठ, नपुंसकता, मदात्यय, क्षय, शोष उन्माद, अपस्मार, मुखरोग, नेत्ररोग, शिरोरोग, आनाह, अतीसार, प्रदर, कामला, प्रमेह, यत्, अर्बुद, बीद्रधि, भगन्दर, रक्तपित्त, अतिदुर्बलता, अतिस्थूलता, स्वेद, श्रीपद, दन्तविष, मूलविष, कृत्रिमविष, मंत्रौ
सुपक्कभल्लातफलानि सम्यक् द्विधा विदार्याढकसंमितानि । विपाच्य तोयेन चतुर्गुणेन चतुर्थशेषे व्यपनीय तानि ॥ १९४ ॥ पुनः पचेत्क्षीरचतुर्गुणेन घृतांशयुक्तेन घनं यथा स्यात् ।
सितोपलाषोडशभिः पलैस्तु
विमिश्रय संस्थाप्य दिनानि सप्त ॥ १९५॥ ततः प्रयोज्यानिबलेन मात्रां जयेद्गुदोत्थानखिलान्विकारान् ।
कचान्सुनीलान् घनकुञ्चिताप्रान् सुपर्णदृष्टिं सुकुमारतां च ॥ १९६ ॥ जवं हयानां च मतंगजं बलं
स्वरं मयूरस्य हुताशदीप्तिम् । स्त्रीवल्लभत्वं लभते प्रजां च
नीरोगमब्दद्विशतानि चायुः ॥ १९७ ॥ न चान्नपाने परिहार्यमस्ति
न चातपे नाध्वनि मैथुने च । उक्तो हि कालः सकलामयानां
राजा ह्ययं सर्वरसायनानाम् ॥ १९८ ॥ भल्लातकशुद्धिरिह प्राणिष्टचूर्णगुण्डनात् । घृताच्चतुर्गुर्ण क्षीरं घृतस्य प्रस्थ इष्यते ॥ १९९ ॥