________________
. धिकारः
भाषाटीकोपेतः।
अथ नासारोगाधिकारः। । तैरेव मूत्रसंयुक्तैः कटु तैलं विपाचयेत् ।
अपीनसे पूतिनस्ये शमनं कीर्तितं परम् ॥ ८॥ इन्द्रयव, हींग, मिर्च, लाख, तुलसी, कैफरा, कूठ, वच,
सहिजन व वायविडंगके चूर्णका नस्य देना चाहिये। इन्होंमें पीनसचिकित्सा।
गोमूत्र मिलाकर पकाया गया कडुआ तैल पानस और नासाकी पञ्चमूलीशृतं क्षीरं स्याच्चित्रकहरीतकी । दुर्गन्धको शान्त करता है ॥ ७ ॥ ८॥ सर्पिर्गुडः षडङ्गश्च यूपः पीनसशान्तये ॥ १॥
नासापाकचिकित्सा। पीनसकी शांतिके लिये पञ्चमूलसे सिद्ध दूध चित्रक व हरीतकी
नासापाके पित्तहृत्संविधान अथवा सर्पिर्गुड और षडंगयूष इनका प्रयोग करना चाहिये॥१॥
कार्य सर्व बाह्यमाभ्यन्तरं च । ' व्योषादिचूर्णम् ।
हरेद्रक्तं क्षीरिवृक्षत्वचश्व व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम् ।
योज्याः सेक सघृताश्च प्रदेहाः॥९॥ सचव्याजाजितुल्यांशमेलात्वपत्रपादिकम् ।
पूयास्ररक्तपित्तन्नाः कषाया नावनानि च । व्योषादिकं चूर्णमिदं पुराणगुडसंयुतम् ।। नासापाकमें बाह्य तथा आभ्यन्तर पित्तहर चिकित्सा पीनसश्वासकासनं रुचिस्वरकरं परम् ॥३॥ करनी चाहिये । रक्त निकालना चाहिये । तथा क्षीरी वृक्षों त्रिकटु, चीता, तालीशपत्र, तितिडीक, अम्लवेत, चन्य, (औदुम्बरादि) की छालके काथका सिंचन तथा कि सहित व जीरा प्रत्येक समान भाग, इलायची, दालचीनी, तेजपात | लेप लगाना चाहिये । तथा मवाद, रक्त व रक्तपित्तनाशक काढे प्रत्येक चतुर्थाश ले चूर्णकर पुराना गुड़ मिलाकर सेवन करनेसे और नस्य देना हितकर है॥९॥जुखाम, श्वास, कास नष्ट होते तथा रुचि और स्वर उत्तम
शुण्ठयादितैलं घृतं वा। होते हैं ॥२॥३॥
शुण्ठीकुष्ठकणाधिल्वद्राक्षाकल्ककषायवत् । पाठादितलम् ।
साधितं तेलमाज्यं वा नस्यं क्षवथुरुकप्रणुत् ॥१०॥ पाठाद्विरजनीमूपिप्पलीजातिपल्लवैः। । सोंठ, कूठ, छोटी पीपल, बेलका गुदा व मुनक्काके कल्क दन्त्या च तैलं संसिद्धं नस्यं सम्यक्तु पीनसे॥४॥ और काढेसे सिद्ध तैल अथवा घीका नस्य देनेसे छींक तथा पाढ, हल्दी, दारुहल्दी, मूर्वा, छोटी पीपल, चमेलीकी पत्ती | पीड़ा शान्त होती है ॥ १०॥ और दंतीसे सिद्ध तैलका नस्य देनेसे पीनसमें लाभ होता है॥४॥
दीप्तानाहचिकित्सा। व्याध्यादितैलम् ।
दीप्ते रोगे पैत्तिकं संविधान व्याघ्रीदन्तीवचाशिग्रुपुरसव्योषसैन्धवैः।
सर्व कुर्यान्माधुरं शीतलं च । पाचितं नावनं तैलं पूतिनासागदं जयेत् ॥५॥ नासानाहे स्नेहपानं प्रधाने
छोटी कटेरी, दंती, वच, सहिजन, तुलसी, त्रिकटु स्निग्धा धूमा मूर्ध्नि बस्तिश्च नित्यम् ॥११॥ व सेंधानमकसे सिद्ध तैलके नस्यसे नासाकी दुगंध नष्ट दीप्तरोगमें पैत्तिक चिकित्सा समस्त मधुर व ठण्डी करनी होती है ॥५॥
चाहिये । तथा नासानाइमें स्नेहपान, स्निग्धधूम, तथा शिरोबत्रिकटवादितैलम् ।
स्तिका प्रयोग नित्य करना चाहिये ॥ ११॥ त्रिकटुविडङ्गसैन्धवबृहतीफलशिग्रुसुरसदंतीभिः । प्रतिश्यायचिकित्सा। तैलं गोजलसिद्धं नस्यं स्यात्पूतिनस्यस्य ॥ ६॥ वातिके तु प्रतिश्याये पिबेत्सर्पिर्यथाक्रमम् । त्रिकटु, वायविडंग, सेंधानमक, बड़ी कटेरीका फल, सहिंजन, पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ॥ १२ ॥ तुलसी व दन्तीके कल्कसे मिलित गोमूत्रमें सिद्ध तेलके नस्य |
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितरितम् । देनेसे नासाकी दुर्गंध नष्ट होती है ॥६॥ ..
पित्तरक्तोत्थयोः पेयं सर्मिधुरको शृतम् ॥ १३ ॥ कालिङ्गादिनस्यम् ।
परिषेकान्प्रदेहांश्च कुर्यादपि च शीतलान् । कलिङ्गहिगुमरिचलाक्षासुरसकट्फलैः। कफजे सर्पिषा सिग्धं तिलमाषविपक्वया ॥१४॥ कुष्ठोप्राशिवजन्तुनरवपीडः प्रशस्यते ॥७॥ यवाग्वा वामायस्खा वा कफवं क्रममाचरेत् ।