________________
.......
.
.
.
.
.
444
श्रीगणेशाय नमः।
PASS.
THD
SHAL
Com-dimananmidin
चक्रदत्तः । सुबोधिन्याख्यभाषाटीकयोपेतः ।
अथ ज्वराधिकारः।
चिकित्साविधिः। रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्व समाचरेत् ॥ ३ ॥ मङ्गलाचरणम् ।
वैद्य को प्रथम निदान पूर्वरूपादिके द्वारा रोगकी परीक्षा करनी गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे ।
चाहिये, तदनन्तर औषधका निश्चय कर शास्त्रज्ञानपूर्वक त्रयाभुवे त्रिनेत्राय त्रिलोकीपतये नमः ।।१॥ चिकित्सा करनी चाहिये ॥ ३ ॥ टीकाकारकृतमंगलाचरणम् ।
नवज्वरे त्याज्यानि । लक्ष्मी विवर्द्धयतु कीर्तिततिं तनोतु
नवज्वरे दिवास्वप्नस्नानाभ्यङ्गानमैथुनम् । शान्ति ददातु विदधातु शरीररक्षाम् ।
क्रोधप्रवातव्यायामकषायांश्च विवर्जयेत् ॥४॥ विनान्विनाशयतु बुद्धिमुपाकरोतु
नवीन वरमें दिनमें सोना, स्नान. मालिश, अन्न, भावान्प्रकाशयतु मे गुरुपादरेणुः ॥१॥ | मैथुन, क्रोध, अधिकवायु, कसरत तथा क्वाथका त्याग करना चिकित्सैकफलस्यास्य चक्रदत्तस्य बोधिनीम् । चाहिये ॥ ४ ॥ टीकां करोमि भाषायां सद्वैद्या अनुमन्वताम् ॥२॥ लंघनस्य प्राधान्यं विधिः फलं मर्यादा च ।
सत्त्वगुण, रजोगुण, तमोगुणरूपी भेदोंसे त्रिमूर्तियों (ब्रह्मा, ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् । विष्णु, महेशता ) को प्राप्त होनेवाले, तीनों वेदोंके प्रकाशक या क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥ ५॥ तीनों लोकोंके उत्पादक तथा उनके स्वामी श्रीशिवजीके लिये
आमाशयस्थो हत्वानि सामो मार्गान्पिधापयन् । प्रणाम करता हूं॥१॥
विदधाति ज्वरं दोषस्तस्माल्लंघनमाचरेत् ॥ ६॥ अभिधेयादिप्रतिज्ञा।
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् । नानायुर्वेदविख्यातसद्योगैश्चक्रपाणिना ।
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥७॥ क्रियते संग्रहो गूढवाक्यबोधकवाक्यवान् ॥ २॥ प्राणाविरोधिना चैनं लंघनेनोफ्पादयेत् ।
चक्रपाणिजी अनेक आयुर्वेदीय ग्रन्थों में लिखे हए| बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः॥८॥ उत्तम योगोंका उनके गूढार्थ वाक्योंको स्पष्ट कर संग्रह नवीन ज्वरमें लंघन (उपवास कराना) ही उचित है. करते हैं॥२॥
पर क्षयज (धातुक्षयज तथा राजयक्ष्महेतुक ) वातजन्य,