________________
धिकारः ]
भाषाटीकोपेतः।
खदिरप्रयोगः।
तिक्तकं घृतम् । प्रलेपोद्वर्तनस्नानपानभोजनकर्मणि ।
त्रिफलाद्विनिशावासायासपर्पटकूलकान् । शीलितं खादिरं वारि सर्वत्वग्दोषनाशनम् ॥१६॥
त्रायन्तीकटुकानिम्बान्प्रत्येकं द्विपलोन्मितान्॥१०५ लेप, उबटन, स्नान, पान तथा भोजनमें खदिरके जलका
काथयित्वा जलद्रोणे पादशेषेण तेन तु । सेवन करनेसे समस्त त्वग्दोष नष्ट होते हैं ॥ ९६॥
घृतप्रस्थं पचेत्कल्कैः पिप्पलीवन्यचन्दनैः ॥ १०६।। तिक्तषट्पलकं घृतम् ।
त्रायन्तीशक्रभूनिम्बैस्तत्पीतं तिक्तकं घृतम् । निम्बं पटोलं दार्वी दुरालभां
हन्ति कुष्ठज्वरार्शासि श्वयर्थै ग्रहणीगदम् । तिक्तकरोहिणी त्रिफलाम् ॥ ९७ ॥
पाण्डुरोगं विसर्प च क्लीबानामपि शस्यते ॥१०७।। कुर्यादपलांशान्पर्पटकं त्रायमाणां च ।
त्रिफला, हल्दी, दारुहल्दी, अडूसा, यवासा, पित्तपासंलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्पूते । पड़ा, परवलकी पत्ती, त्रायमाण, कुटकी तथा नीमकी चन्दनकिराततिक्तकमागाधिकात्रायमाणाश्च ॥९८॥छाल प्रत्येक ८ तोला, जल १५ सेर ४८ तोला मिलाकर मुस्तावत्सकबीजं कल्कीकृतमर्धकार्षिकान् भागान् । पकाना चाहिये, चतुर्थांश शेष रहनेपर उतार छानकर घी १२८ नवसर्पिषश्च षट् पलमेतत्सिद्धं घृतं पेयम ॥ ९९॥तोला तथा छोटी पीपल, केवटीमोथा, चन्दन, त्रायमाण,
| इन्द्रयव व चिरायता प्रत्येक २ तोलाका कल्क छोड़कर सिद्ध कुष्ठज्वरगुल्मार्शोप्रहणीपाण्ड्वामयश्वयथून् ।
करना चाहिये । यह घृत कुष्ठ, ज्वर, अर्श, सूजन, ग्रहणीरोग, पामाविसर्पपिडकाकण्डूगलगण्डनुत्सिद्धम् ॥१००॥ पाण्डुरोग और विसर्पको नष्ट करता है । नपुसकोंके लिये भी नीमकी छाल, परवलकी पत्ती, दारुहल्दी, यवासा, कुटकी, हितकर है ॥ १०५-१०७ ॥ त्रिफला, पित्तपापड़ा तथा त्रायमाणा प्रत्येक २ तोले, जल द्रवद्वैगुण्यात् २ आढक अर्थात् ६ सेर ३२ तोले मिलाकर अष्टमांश
महातिक्तकं घृतम् । शेष क्वाथ बना उतार, छानकर २४ तो० नयाघृत तथा चन्दन, सप्तच्छदं प्रतिविषां सम्पाकं तिक्तरोहिणी पाठाम१०८ चिरायता, छोटी पीपल, त्रायमाणा, नागरमोथा व इन्द्रयव | मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् । प्रत्येक ६ माशेका कल्क छोड़कर घृत सिद्ध करना चाहिये । धन्वयवासं चन्दनमुपकुल्ये पद्मकं रजन्यौ च । इसका मात्रासे सेवन करनेसे कुष्ठ, ज्वर, गुल्म, अर्श, प्रहणी, षड्ग्रन्थां सविशालां शतावरीशारिवे चोभे ॥१०९ ॥ पांडुरोग, शोथ, पामा, विसर्प, पिड़का, कण्डू, और गलगण्ड | वत्सकबीजं वासां मममृतां किराततिक्तं च । रोग नष्ट होते हैं ॥ ९७-१००॥
कल्कान्कुर्यान्मतिमान्यष्टया त्रायमाणां च ॥ ११०॥ पञ्चतिक्तकं घृतम् ।
कल्कश्चतुर्थभागो जलमष्टगुणं रसोऽमृतफलानाम् । निम्बं पटोलं व्याघ्रीं च गुडूची वासकं तथा। द्विगुणो घृताच्च देयस्तत्सपिः पाययत्सिद्धम् ॥ १११ ॥ कुर्याद्दशपलान्भागानेकैकस्य सुकुट्टितान् ॥१०१॥ कुष्ठानि रक्तपित्तं प्रबलान्यासि रक्तवाहीनि । जलद्रोणे विपक्तव्यं यावत्पादावशेषितम् ।।
वीसर्पमम्लपित्तं वातासक्पाण्डुरोगं च ॥ ११२॥ घृतप्रस्थं पचेत्तेन त्रिफलागर्भसंयुतम् ॥ १०२॥ विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम् । पञ्चतिक्तमिदं ख्यातं सर्पिः कुष्ठविनाशनम् । हृद्रोगगुल्मपिडकामसृग्दरं गण्डमालां च ॥११३॥ अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान्॥१०३ हन्यादेतत्सद्यः पीतं काले यथाबलं सर्पिः। विंशतिं श्लैष्मिकांश्चैव पानादेवापकर्षति ।
योगशतैरप्यजितान्महाविकारान्महातिक्तम् ॥ ११४॥ दुष्टव्रणक्रिमीनर्शः पञ्च कासांश्च नाशयेत्॥१०४॥ सप्तपर्ण, अतीस, अमलतासका गूदा, कुटकी, पाढ, नीम, परवल, छोटी कटेरी, गुर्च, तथा असा प्रत्येक ४० नागरमोथा, खश, त्रिफला, पटोल, निम्ब, पित्तपापड़ा, यवासा, मोला ले दरकचाकर जल १ द्रोणमें पकाना चाहिये. चतोंश | चन्दन, छोटी व बड़ी पपिल, पद्माख, हल्दी, दारुहल्दी. शेष रहनेपर उतार, छानकर घी १ प्रस्थ तथा त्रिफलाका मिलित वच, इन्द्रायण, शतावर, दोनों सारिवा, इन्द्रयव, अडूसा, कल्क १६ तोला मिलाकर सिद्ध करना चाहिये । यह “पञ्चति-मूर्वा, गुर्च, चिरायता, तथा त्रायमाणका घाँसे चतुः तघृत" कुष्ठ, वात, कफ, पित्तके समस्त रोग, दुष्ट व्रण, कीड़े जल अठगुना तथा परवलके फलोंका क्वाथ विधिवत् बनाकर और अर्शको पीनेसे ही नष्ट करता है ॥ १०१-१०४॥ | घीसे दूना छोड़कर घी पकाना चाहिये । यह घृत, सैकड़ों